________________
Mara-
amanrachandantan
ORTIALAMA
૫૮
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ सूत्र-१५ सुषमदुष्षमा, द्विचत्वारिंशद्वर्षसहस्राणि हित्वा चैका कोटीनां कोटी दुष्षमसुषमा, एकविंशतिवर्षसहस्राणि दुष्षमा, तावत्येव दुष्षमदुष्षमा, एकविंशतिवर्षसहस्राणीत्यर्थः, ताः सुषमसुषमाद्या यथोपन्यस्ताः आनुलोम्येन षडप्यवसर्पिणी नामा कालः, शरीरोच्छ्रायायुष्ककल्पवृक्षादिपरिहाणेर्दशसागरोपमकोटीकोट्यः परिमाणतः, तथा प्रातिलोम्येनोत्सर्पिणीनामा कालः, शरीरोच्छायादिपरिवृद्धेर्दशसागरोपमकोटीकोट्य एव परिमाणतः, एतच्चोत्सर्पिण्यवप्पिणीकालचक्रकं पञ्चसु भरतेष्वैरवतेषु च पञ्चस्वनाद्यनन्तं परिवर्त्तते, यथाऽहोरात्रे वासरो रजनी वा शक्यते न निरूपयितुमादित्वेन, अनादित्वादहोरात्रचक्रकप्रवृत्तेः, तथैतदपीति, तत्रावसर्पिण्यां शरीरोच्छ्रायोऽनन्तगुणपरिहीणः परतः परतः, सुषमसुषमायां गव्यूतत्रितयं शरीरोच्छायो मनुष्याणामायुस्त्रीणि पल्योपमानि शुभपरिणामोऽपि कल्पवृक्षादिरनेकः, सुषमायां गव्यूतद्वयं द्वे पल्योपमे कल्पवृक्षादिपरिणामश्च शुभो हीनतरः, सुषमदुष्षमायामेकं गव्यूतमेकं पल्योपमं हीनतरश्च कल्पवृक्षादिपरिणामः, दुष्षमसुषमायां पञ्चधनुःशतप्रभृतिः सप्तहस्तान्तं शरीरप्रमाणं आयुरपि पूर्वलक्षपरिमाणं, परिहीणश्च कल्पवृक्षादिपरिणामः, दुष्षमायां अनियतं शरीरप्रमाणमायुरप्यनियतं, वर्षशताद् अर्वाक्, पर्यन्ते विंशतिवर्षाणि परमायुः, शरीरोच्छ्रायो हस्तद्वयं, औषधीवीर्यपरिहाणिरनन्तगुणेति, अतिदुष्षमायामप्यनियतं शरीरोच्छ्रायादि सर्वं, पर्यन्ते तु हस्तप्रमाणं वपुः, परमायुः षोडश वर्षाणि, निरवशेषौषधिपरिहाणिश्चेति, एवं वृद्धिः प्रातिलोम्येन वक्तव्या, अशुभानां परिणामविशेषाणामवसर्पिण्यां वृद्धिः उत्सर्पिण्यां हानिरिति, अवस्थिताः स्वरूपेण न भ्रमन्ति ये च गुणास्तस्यां ते चावस्थिताः कल्पवृक्षादिपरिणामविशेषाः अतोऽवस्थिताऽवस्थितगुणा अन्यत्रैकैका सुषमसुषमादिर्भवति, तद्यथा-देवकुरूत्तरकुरुषु सुषमासुषमानुभावः सर्वदाऽवस्थितः, हरिरम्यकवासे तु सुषमानुभावोऽवस्थितः,