________________
સૂત્ર-૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪
॥ नमोऽर्हते ॥ भाष्यावतरणिका- अत्राह- उक्तं भवता भवप्रत्ययोऽवधि रकदेवानामिति । तथौदयिकेषु भावेषु देवगतिरिति । 'केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य' 'सरागसंयमादयो देवस्य' । 'नारकसम्मूच्छिनो नपुंसकानि' 'न देवाः' । तत्र के देवाः । कतिविधा वेति । अत्रोच्यते
ભાષ્યાવતરણિકાઈ– “નારકો અને દેવોને ભવપ્રત્યય અવધિજ્ઞાન डोय छे.” (१.१ २.२२) "मौयि मावो विगति छ.” (म.२ सू.६) “पलि., श्रुत, संघ, धर्म, पोनो भविशनभोनो मास छ.” (म.६ २.१४) स२॥॥ संयम वर्ग३ वायुष्यना मासपोछे. (म.६ સૂ.૨૦) નારકો અને સંમૂચ્છિમ જીવો નપુંસક છે. દેવો નપુંસક નથી. (२.२ २.५०-५१) सेभ सापे छ. तेम वो ओछ ? अने 20
२ना छ ? उत्तरटीकावतरणिका- इदानीं चतुर्थ आरभ्यते-अत्र चायं सम्बन्धग्रन्थः, 'अत्राह-उक्तं भवते'त्यादि किमुक्तमित्याह-'भवप्रत्ययोऽवधिर्नारकदेवाना'मिति प्रथमेऽध्याये, तथा द्वितीय औदयिकेषु [भावेषु] प्ररूप्यमाणेषु 'देवगति'रित्युक्तं, एवमष्टमे 'केवलिश्रुतसंङ्घधर्मदेवावर्णवादो दर्शनमोहस्य' आश्रव इति वक्ष्यते, तथाऽत्रैव ‘सरागसंयमादयो दैवस्य' आयुष आश्रव इति वक्ष्यते, आदिशब्दात् सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्येति सूत्राक्षेपः, तथा द्वितीये 'नारक-सम्मछिनो नपुंसकानि' 'न देवा' इत्युक्तं, एवमनेकधा देवशब्दश्रुतेः संजातजिज्ञासः पृच्छति-तत्र के देवाः' कतिविधा वेति' तत्र-तेषु सूत्रेषु के देवाः