________________
८४
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૪, सूत्र-२२ અનુત્તર વિમાનવાસી દેવો લોકમધ્યમાં રહેલી સંપૂર્ણ લોકનાડીને જુએ छे, ५९ सोने न शुभे. __ "येषाम्" इत्यादि से पाने क्षेत्रथी अवधिविषय तुल्य यो छे, ते દેવોને પણ ઉપર ઉપર વિશુદ્ધિ અધિક હોય છે, અર્થાત્ ઉપર ઉપરના हवाने अधिशान मावि विशुद्ध होय छे. (४-२१)
टीकावतरणिका- एवमाधिक्यमभिधायैषामेव हीनत्वमाहટીકાવતરણિકાર્ય–આ પ્રમાણે દેવોની સ્થિતિ આદિ સંબંધી અધિકતાને કહીને હવે દેવોની જ (ગતિ આદિ સંબંધી) હીનતાને કહે છે–
ઉપર ઉપર ગતિ આદિની હીનતાगति-शरीर-परिग्रहा-ऽभिमानतो हीनाः ॥४-२२॥ સૂત્રાર્થ– ગતિ, શરીર, પરિગ્રહ અને અભિમાન આ ચાર બાબતો ७५२ ७५२॥ पोमi मश: डीन डीन डोय छे. (४-२२)
भाष्यं गतिविषयेण शरीरमहत्त्वेन महापरिग्रहत्वेनाभिमानेन चोपर्युपरि हीनाः । तद्यथा-द्विसागरोपमजघन्यस्थितीनां देवानामासप्तम्यां गतिविषयस्तिर्यगसङ्ख्येयानि योजनकोटीकोटीसहस्राणि । ततः परतो जघन्यस्थितीनामेकैकहीना भूमयो यावत्तृतीयेति । गतपूर्वाश्च गमिष्यन्ति च तृतीयायां देवाः, परतस्तु सत्यपि गतिविषये न गतपूर्वा नापि गमिष्यन्ति। महानुभावक्रियातः औदासीन्याच्चोपर्युपरि देवा न गतिरतयो भवन्ति ॥ सौधर्मैशानयोः कल्पयोर्देवानां शरीरोच्छ्रायः सप्तरत्नयः । उपर्युपरि द्वयोर्द्वयोरेका रत्निींना आसहस्रारात् । आनतादिषु तिस्रः । ग्रैवेयकेषु द्वे । अनुत्तरे एका इति ॥ सौधर्मे विमानानां द्वात्रिंशच्छतसहस्राणि। ऐशानेऽष्टाविंशतिः । सानत्कुमारे द्वादश । माहेन्द्रेऽष्टौ । ब्रह्मलोके चत्वारि शतसहस्राणि । लान्तके पञ्चाशत्सहस्राणि । महाशुक्रे चत्वारिंशत् । सहस्रारे षट् । आनतप्राणतारणाच्युतेषु सप्तशतानि । अधोग्रैवेयकाणां शतमेकादशोत्तरम् । मध्ये(यमे) सप्तोत्तरं शतम् ।