SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ दाभारात । ૫૪ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૩. सूत्र-५ शृगाल-वृक-कोक-मार्जार-नकुल-सर्प-वायस-गृध्र-काकोलुकश्येनादिखादनैस्तथा तप्तवालुकावतरणासिपत्रवनप्रवेशन-वैतरण्यवतारणपरस्परयोधनादिभिरिति । स्यादेतत् किमर्थं त एवं कुर्वन्तीति । अत्रोच्यते- पापकर्माभिरतय इत्युक्तम् । तद्यथा- गो-वृषभ-महिष-वराह-मेष-कुक्कुट-वार्तक-लावकान्मुष्टिमल्लांश्च युध्यमानान् परस्परं चाभिघ्नतः पश्यतां रागद्वेषाभिभूतानामकुशलानुबन्धिपुण्यानां नराणां परा प्रीतिरुत्पद्यते, तथा तेषामसुराणां नारकांस्तथा तानि कारयतामन्योन्यं घ्नतश्च पश्यतां परा प्रीतिरुत्पद्यते । ते हि दुष्टकन्दर्पास्तथाभूतान् दृष्ट्वाट्टहासं मुञ्चन्ति, चेलोत्क्षेपान्क्ष्वेडितास्फोटितावल्लिततलतालनिपातनांश्च कुर्वन्ति, महतश्च सिंहनादानदन्ति । तच्च तेषां सत्यपि देवत्वे सत्सु च कामिकेष्वन्येषु प्रीतिकारणेषु मायानिदानमिथ्यादर्शनशल्यतीव्रकषायोपहतस्यानालोचितभावदोषस्याप्रत्यवमर्षस्याकुशलानुबन्धिपुण्यकर्मणो बालतपसश्च भावदोषानुकर्षिणः फलं यत्सत्स्वप्यन्येषु प्रीतिहेतुष्वशुभा एव प्रीतिहेतवः समुत्पद्यन्ते । इत्येवमप्रीतिकरं निरन्तरं सुतीव्र दुःखमनुभवतां मरणमेव काङ्क्षतां तेषां न विपत्तिरकाले विद्यते कर्मनिर्धारितायुषाम् । उक्तं हि- 'औपपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषोऽनपवायुष' (अ.२ सू.५३) इति । नैव तत्र शरणं विद्यते नाप्यपक्रमणम् । ततः कर्मवशादेव दग्धपाटितभिन्नच्छिन्नक्षतानि च तेषां सद्य एव संरोहन्ति शरीराणि दण्डराजिरिवाम्भसीति । एवमेतानि त्रिविधानि दुःखानि नरकेषु नारकाणां भवन्तीति ॥३-५॥ ભાષ્યાર્થ તથા ચોથીથી પૂર્વની ત્રણ નરકભૂમિમાં નારકો સંક્લિષ્ટ અસુર દેવોથી કરાયેલા દુઃખવાળા હોય છે. સંક્ષિણ અસુરોના નામો मा प्रभारी छ - अंक, अंबरीष, श्याम, श५८, रुद्र, ७५रुद्र, ल,
SR No.022487
Book TitleTattvarthadhigam Sutram Part 03
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages202
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy