________________
૫૦.
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ સૂત્ર-૪ परस्परोदीरितानि च । अपि चोक्तम् । भवप्रत्ययोऽवधि रकदेवानाम् (अ.१ सू.२२) इति । तन्नारकेष्ववधिज्ञानमशुभभवहेतुकं मिथ्यादर्शनयोगाच्च विभङ्गज्ञानं भवति । भावदोषोपघातात्तु तेषां दुःखकारणमेव भवति । तेन हि ते सर्वतः तिर्यगूर्ध्वमधश्च दूरत एवाजलं दुःखहेतून्पश्यन्ति ।
यथा च काकोलूकमहिनकुलं चोत्पत्त्यैव बद्धवैरं तथा परस्परं प्रति नारकाः । यथा वापूर्वान् शुनो दृष्ट्वा श्वानो निर्दयं क्रुध्यन्त्यन्योन्यं प्रहरन्ति च तथा तेषां नारकाणामवधिविषयेण दूरत एवान्योन्यमालोक्य क्रोधस्तीव्रानुशयो जायते दुरन्तो भवहेतुकः । ततः प्रागेव दुःखसमुद्घातार्ताः क्रोधाग्न्यादीपितमनसोऽतर्किता इव श्वानः समुद्धता वैक्रियं भयानकं रूपमास्थाय तत्रैव पृथिवीपरिणामजानि क्षेत्रानुभावजनितानि चायःशूलशिला-मुसल-मुद्गर-कुन्त-तोमरासि-पट्टिश-शक्त्ययोघन-खड्गयष्टि-परशु-भिण्डिमालादीन्यायुधान्यादाय कर-चरण-दशनैश्चान्योन्यमभिघ्नन्ति । ततः परस्पराभिहता विकृताङ्गा निस्तनन्तो गाढवेदनाः सूनाघातनप्रविष्टा इव महिषसूकरोरभ्राः स्फुरन्तो रुधिरकर्दमे चेष्टन्ते । इत्येवमादीनि परस्परोदीरितानि नरकेषु नारकाणां दुःखानि भवन्तीति ॥३-४॥
ભાષ્યાર્થ– નરકોમાં નારકોને પરસ્પર ઉદીરિત( પરસ્પર કરાયેલા) દુઃખો હોય છે તથા ક્ષેત્રના સ્વભાવથી ઉત્પન્ન થયેલા અશુભ પુદ્ગલપરિણામથી પણ દુઃખો હોય છે.
તેમાં ક્ષેત્રના સ્વભાવથી થયેલો પુદ્ગલપરિણામ ઠંડી, ગરમી, ભૂખ भने तरस वगैरे स्व३५. छे. 651-1२भानुं व्याध्यान . ४वे भूमતરસને કહીશું.
क्षुधा-पिपासानु दुः५- भां सतत न(=जगतs) ius २६॥ છે તેવા તીક્ષ્ણ અગ્નિની જેમ વધેલા સુધારૂપી અગ્નિથી બળતા