________________
૧૪૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩. . सूत्र-१३ यश्च धातकीखण्डे विधिरुक्त इष्वाकारौ दक्षिणोत्तरदिग्मध्यव्यवस्थितौ दक्षिणोत्तरायतौ पञ्चशतोच्चौ द्वौ, तथा मन्दरौ चतुरशीतिसहस्रोच्छ्रयादिको, वंशधराः चतुःशतोच्चा इत्येवमादिकः सङ्ख्याविशेषनियमः स पुष्कराद्धेऽप्यशेषो वेदितव्य इति ।
'ततः पर'मित्यादि भाष्यम्, आ आरात्तनपुष्करार्द्धात् परतः समनन्तरो धान्यपल्यका कृतिर्वलयवृत्तो मानुषोत्तराभिधानो गिरिर्मनुष्यलोकपरिक्षेपी महानगरप्रकारप्रतीकाशः कनकमयः पुष्करद्वीपार्द्धविभागकारीति, शेषमुच्छ्रायादि सुज्ञानम् । __'न कदाचित् तस्मादि'त्यादि अस्मात्मानुषोत्तराद् गिरेः परतो न नरो न कस्मिच्चिदपि काले जायन्ते जनिष्यन्तेऽजनिषत चेति मनुष्या इत्यत एवायं मानुषोत्तरोऽभिधीयते, तथा संहरणतोऽपि न सन्ति मनुष्यास्तत्र, संहरणं नाम वैराद्यनुबन्धात् केनचिद्देवविद्याधरादिना इहत्यमनुष्यः, ततोऽत्रोत्क्षिप्य नीयेतायं यत्रोर्ध्वशोषं शुष्यतु म्रियतां वाप्यकृतप्रतीकारः क्षिप्रम्, एवं वैरादिनिर्यातनार्थं संहरणममून् विहाय क्रियते "समणि अवगतवेदं परिहारपुलागमप्पमत्तं च । चोद्दसपुव्वि आहारगं च णवि कोइ संहरइ ॥१॥ तस्मादपि संहरणतो न मनुष्यास्ततः परत इति, अवश्यं हि मनुष्येण मर्तव्यं अन्तरे मानुषोत्तरनगस्येति ।
तथा 'चारणविद्याधरधिप्राप्ता अपि मनुष्यास्तमुल्लंघ्य गताः सन्तः परतो न म्रियन्त इति नियम्यते, न पुनर्गमनमेषां मानुषोत्तरादहिनिषिध्यते, तपोविशेषानुष्ठानाज्जाचारिणो विद्याचारिणश्च संयता नन्दीश्वरादिद्वीपान् गच्छन्ति चैत्यवन्दनायै, प्रसिद्धश्चायमावश्यकादिष्वपि प्रायो विधिः, तथा विद्याधरा महाविद्यासम्पन्नाः, ऋद्धिप्राप्ताश्च वैक्रियादिशरीरभाजः सर्वे गच्छन्ति परतो, नतु प्राणान् परिवर्जयन्ति तत्रैवेति,
एवंविधा अतिशयप्राप्ता अपि तत्र नो म्रियन्ते, किमुत निरतिशयमनुष्या इति दर्शयति-'अन्यत्र समुद्घातोपपाताभ्या'मित्यपोद्यते, मारणान्तिक