________________
સૂત્ર-૧૮
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
नेन्द्रियलब्धिः रसनेन्द्रियलब्धिः घ्राणेन्द्रियलब्धि: चक्षुरिन्द्रियलब्धिः श्रोत्रेन्द्रियलब्धिरिति ॥२-१८॥
ભાષ્યાર્થ— ભાવેન્દ્રિયના લબ્ધિ અને ઉપયોગ એમ બે ભેદ છે. લબ્ધિ એટલે ગતિ-જાતિ આદિ નામકર્મથી ઉત્પન્ન થયેલી, તદાવરણીય કર્મના ક્ષયોપશમથી ઉત્પન્ન કરાયેલી અને ઇન્દ્રિયોના આશ્રયવાળા કર્મના વિપાકથી ઉત્પન્ન કરાયેલી જીવની બુદ્ધિ. તે પાંચ પ્રકારની છે. તે આ પ્રમાણે- સ્પર્શનેન્દ્રિય લબ્ધિ, રસનેન્દ્રિય લબ્ધિ, ઘ્રાણેન્દ્રિય લબ્ધિ, ચક્ષુરિન્દ્રિય લબ્ધિ અને શ્રોત્રેન્દ્રિય લબ્ધિ. (૨-૧૮)
टीका- लब्धि:- स्पर्शनादीन्द्रियावरणकर्म्मक्षयोपशमः उपयोगः प्रणिधानं, एतदुभयं भावेन्द्रियमात्मपरिणतिलक्षणमिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह वृत्तिकारः - लब्धिरुपयोगश्च एतद्द्वयं भावेन्द्रियं भवति, आत्मपरिणतिरूपत्वात्, तत्र 'लब्धिर्नामे' त्यादि लाभो लब्धिः प्राप्तिरित्यनर्थान्तरं, नामेति वाक्यालङ्कारार्थः, गतिजात्यादिनामकर्म्मजनितेति, गतिजाती आदिर्यस्य तद्गतिजात्यादि गतिजात्यादि च तन्नामकर्म चेति विग्रहः तेन जनिता-निर्वर्त्तिता, मनुष्यादेर्भावात्, मनुष्यगतिपञ्चेन्द्रियजात्यङ्गोपाङ्गादिनामजनितेत्यर्थः, प्रत्यासन्नतरान्तरकारणाभिधित्सयाऽऽह 'क्षयोपशमजनिता चे 'ति सामर्थ्यात् मतिज्ञानदर्शनावरणक्षयोपशमनिर्वर्त्तिता च, ननु च क्षयोपशम एव लब्धिरुक्ता तत्तेन जनिता काऽन्येयम् ?, उच्यते, तत्फलभूता ज्ञानशक्तिरूपैव प्रज्ञा कारणे कार्योपचारं कृत्वा क्षयोपशम उक्त इत्यदोष:, आसन्नतरं कारणमाह-'इन्द्रियाश्रयकर्म्मोदयनिर्वृत्ता च जीवस्य भवती 'ति इन्द्रियाण्याश्रयः - अवकाशो येषां कर्मणां तानीन्द्रियाश्रयाणि निर्माणाङ्गोपाङ्गादीनि तदुदयेन तद्विपाकेन निर्वृत्ता जनिता वेति, जीवस्यात्मनो लब्धिर्भवतीति स्वच्छदर्पणतलप्रतिबिम्बदृष्टान्तेन, स्वच्छे हि दर्पणतले प्रतिबिम्बोदयो भवति न मलीमसे, तथा निर्माणाङ्गोपाङ्गादिरत्यन्तविमलतयोग्यपुद्गलद्रव्यनिर्मापितानीन्द्रियाणि तस्याः क्षयोपशमलब्धेः अनुलम्बनमुपयच्छन्ति
૫૭