________________
२४
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
सूत्र-७ જે ભાવો જીવના જ વિશેષ રૂપ છે તે ભાવો સ્વશબ્દથી કહ્યા છે. ત્રેપન ભેદવાળા આ ઔપશમિકાદિ) પાંચ ભાવો જીવનું સ્વતત્ત્વ છે=જીવનું पोतानुं २१३५ छ भने मस्तित्व कणेरे पर्नु स्वतत्व छ. (२-७)
टीका- एवं चित्रो जीवस्य पारिणामिको भाव इति सूत्रसमुदायार्थः, अवयवार्थं त्वाह-'जीवत्व'मित्यादि जीवभावो जीवत्वं स्वार्थिको भावप्रत्ययः, जीव एव जीवत्वं-असङ्ख्येयप्रदेशाः, चेतनेति, भव्या सिद्धिरस्येति भव्यः, उत्तरपदलोपाद् भीमादिवत्, स एव भव्यत्वं, सिद्धिगमनायोग्यस्त्वभव्यः, स एवाभव्यत्वं, इत्येवं जीवधर्मा एते त्रयः पारिणामिका भावा भवन्ति, न कर्मकृताः, किन्तु स्वाभाविका एव, 'आदिग्रहणं किमर्थ'मिति कोऽभिप्राय:-? द्विनवाष्टादिसूत्रेण त्रिपञ्चाशद्भावभेदा निश्चिताश्च उक्ता एवेत्यनर्थकमादिग्रहणं, भावान्तरभावे च तत्सूत्रानर्थक्यमिति, अत्रोच्यते- द्विनवाष्टादिसूत्रेण साधारणा जीववर्तिनः एव भावभेदा उक्ताः, न सूत्रानर्थक्यं जीवाजीवसाधारणापाद(णोपादा)नार्थं चादिग्रहणमित्यानर्थक्याभावः, अत एव साधारणभावभेदोपदर्शनायैवाह वृत्तिकारः-'अस्तित्व'मित्यादि, अस्तित्वं-सत्तारूपं अन्वयव्यतिरेकवद्बोधसिद्धं, अन्यत्वं परस्परतो जन्मादिप्रतिनियमसिद्धं, कर्मसिद्धं कर्तृत्वं, (भोक्तृत्वं) शुभाशुभकर्मणः योगप्रयोगसिद्धं (गुणवत्त्वं प्रतिप्राणि ज्ञानदर्शनोपयोगसिद्धं असर्वगतत्वं देहमात्रचेतनासिद्धं) अनादिकर्मसन्तानबद्धत्वं मुक्तबन्धाभावसिद्धं प्रदेशत्वं करादिसंगतद्भेदभावसिद्धं अरूपित्वं त्वदाहविज्ञानभस्माद्यभावसिद्धं, नित्यत्वं स्मरणादिभावसिद्धं, एवमादयो द्वितीयादिशब्दात् क्रियावत्त्वादिग्रहः, सान्निपातिकग्रह इत्यन्ये, तस्यापि प्रवचने पाठात् "उदइयखओवसमिअ परिणामेक्केक्क गतिचउक्केऽवि । खयजोएणवि चउरो तदभावे उवसमेणंपि ॥१॥ उवसमसेढीऍ एक्को केवलिणो च्चिअ तहेव सिद्धस्स । अविरुद्धसन्निवाइअभेदा एमेव पण्णरस ॥२॥" इत्यादि, अपिः समुच्चये, एवंप्रकाराश्च