________________
सूत्र-3
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ टीकावतरणिका- अधुनैतानेव दर्शयन्नाह-'तद्यथे'त्युपन्यासार्थः, ટીકાવતરણિકા– હવે આ જ ભેદોને બતાવતા સૂત્રકાર કહે છેतद्यथा मे पायन प्रारंभ माटे छे. ते ॥ प्रभारी
ઔપશમિક ભાવના બે ભેદોसम्यक्त्वचारित्रे ॥२-३॥ સૂત્રાર્થ– ઔપશમિક ભાવના ઉપશમ સમ્યકત્વ અને ઉપશમ ચારિત્ર मेम के हो छ. (२-3)
भाष्यं– सम्यक्त्वं चारित्रं च द्वावौपशमिको भावौ भवति इति ॥२-३॥
भाष्यार्थ-सभ्यत्व भने यात्रि मेले मावो मौ५५मिछ. (२-3) टीका- सम्यक्त्वम्-उक्तलक्षणं प्रथमेऽध्याये चारित्रं तु नवमेऽध्यायेऽग्रे वक्ष्यते ते एते औपशमिके अपि भवत इति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'सम्यक्त्वं' तत्त्वरुचिरूपं 'चारित्रं' सावद्यविरतिरूपं, चः समुच्चये, द्वावेतौ भेदावौपशमिको भावौ भवतः, एतावेव, न त्वेतावौपशमिकावेव, एतद्भेदयोरेव सामान्यतः क्षायोपशमिकादिभावात्, आह-क उपशमक्षयोपशमयोर्भेदः ?, उच्यते, क्षयोपशमे ह्युपशान्तस्याप्युदयोऽस्ति, प्रदेशतया कर्मणो वेदनात्, न चासावभिघाताय, विपाकाभावात्, उपशमे प्रदेशकर्मानुभावो नास्तीत्ययं भेदः, तथा चागमः-“से णूणं भंते ! णेरइअस्स वा, तिरिक्खजोणिअस्स वा मणुअस्स वा, देवस्स वा जे कडे कम्मे णत्थि णं तस्स अवेदइत्ता मोक्खो ?, हंता गोयमा ! नेरइयस्स वा, तिरिक्खजोणिअस्स वा, मणुअस्स वा, देवस्स वा जे कडे पावे कम्मे, नत्थि तस्स अवेइत्ता मोक्खो, से केणटेणं भंते ! एवं वुच्चइ नेरइयस्स वा जाव... मोक्खो ? एवं खलु गोयमा ! मए दुविहे कम्मे पण्णत्ते, तंजहा-पदेसकम्मे अ अणुभावकम्मे अ, तत्थ णं जं तं पएसकम्मं तं नियमा वेएति, तत्थ