________________
સૂત્ર-૪૯
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
૧૩૯
कृच्छ्रेऽत्यन्तसूक्ष्मे सन्देहमापन्नो निश्चयाधिगमार्थं क्षेत्रान्तरितस्य भगवतोऽर्हतः पादमूलमौदारिकेण शरीरेणाशक्यगमनं मत्वा लब्धिप्रत्ययमेवोत्पादयति । दृष्ट्वा भगवन्तं छिन्नसंशयः पुनरागत्य व्युत्सृजत्यन्तमुहूर्तस्य ॥ २४९ ॥
ભાષ્યાર્થ– શુભ એટલે શુભદ્રવ્યોથી બનેલું અને શુભપરિણામવાળું. વિશુદ્ધ એટલે વિશુદ્ધ દ્રવ્યોથી બનેલું અને પાપથી રહિત. અવ્યાઘાતી એટલે આહા૨કશ૨ી૨ કોઇને હણતું નથી અને પોતે કોઇથી હણાતું નથી. કઠિન અત્યંત સૂક્ષ્મ કોઇક અર્થમાં સંદેહને પામેલા ચૌદપૂર્વધર જ સાચો અર્થ જાણવા માટે અન્યક્ષેત્રમાં રહેલા અરિહંત ભગવાનની પાસે ઔદારિક શરીરથી જવું અશક્ય છે એમ જાણીને લબ્ધિ નિમિત્તક જ આહારકશરીરને બનાવે છે. ભગવાનના દર્શન કરીને સંશય રહિત બનેલા પાછા આવીને અંતર્મુહૂર્તકાળવાળા આહારકશ૨ી૨નું વિસર્જન કરે છે. (૨-૪૯)
टीका - तदपि लब्धिप्रत्ययमेवेति सूत्रसमुदायार्थः । अवयवार्थं त्वाह 'शुभ' मित्यादिना, शुभमित्यवयवमुद्धृत्य व्याचष्टे - शुभद्रव्योपचितं शुभवर्णाद्युपेतद्रव्यनिर्वर्तितं शुभपरिणामं चेत्यर्थः, चतुरस्रसंस्थानादिमत्त्वात्, विशुद्धमिति सूत्रावयवः, एतद्व्याख्या- विशुद्धद्रव्योपचितं स्वच्छद्रव्यनिर्वर्तितं असावद्यं चेत्यर्थः, हिंसकत्वाद्यभावात्, अव्याघातीति सूत्रावयवः, एतद्व्याख्या त्वाहारकं शरीरं न व्याहन्ति न किञ्चिद् विनाशयति, न व्याहन्यते चेत्यर्थः, न च ज्ञानिना व्याहन्यते विघात्यते, तदेवंभूतमाहारकं चतुर्दशपूर्वधर एवेत्यर्थः, चतुर्दशपूर्वधरः, चतुर्दशेति सङ्ख्या, पूर्वं प्रणयनात् पूर्वाणि तानि धारयति धारणाज्ञानेन आलम्बत इति चतुर्दशपूर्वधरः, अवधारणं चतुर्दशपूर्वधर एव, अभिन्नाक्षरः कस्मिंश्चिदर्थे कृच्छ्रे अर्थगहने अत्यन्तसूक्ष्मे अतिनिपुणे सन्देहमापन्नः, संशयं प्रतिपन्नः संदिहानः सन् पर्यायसूक्ष्मतया निश्चयाधिगमार्थं निश्चयप्राप्तये क्षेत्रान्तरितस्य विदेहादिवर्तिनः भगवतोऽर्हतः तीर्थकरस्येत्यर्थः पादमूले पादान्तिके न ( औदारिकेण) शरीरेण स्वसम्बन्धिना
"