________________
૨૬૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૩૨ भाष्य।२४ छ - "तस्माद्" इत्यादि, क्षयमा क्षयोपशम न होवाथी કેવળીભગવંતને કેવળજ્ઞાન સિવાય અન્ય મતિ આદિ જ્ઞાન ન હોય. (१-३१)
टीकावतरणिका- एवं मत्यादिज्ञानपञ्चकं प्रमाणं प्रदर्श्य आद्यत्रयं साभासं तदुपदर्शयन्नाह
ટીકાવતરણિકાર્ય–આ પ્રમાણે પ્રમાણ સ્વરૂપ મતિ આદિ પાંચ જ્ઞાનને બતાવીને પ્રથમના ત્રણ જ્ઞાન પ્રમાણાભાસ છે એમ બતાવતા સૂત્રકાર 5 छપ્રથમના ત્રણ જ્ઞાન અજ્ઞાન પણ હોય"मतिश्रुताविभङ्गा विपर्ययश्च ॥१-३२॥ સૂત્રાર્થ– મતિ, શ્રુત અને અવિભંગ(=અવધિ) વિપરીત એટલે કે मान ५९ डोय छे. (१-३२)
भाष्यं- मतिज्ञानं श्रुतज्ञानमवधिज्ञानमिति । विपर्ययश्च भवत्यज्ञानं चेत्यर्थः । ज्ञानविपर्ययोऽज्ञानमिति ।
अत्राह- तदेव ज्ञानं तदेवाज्ञानमिति, ननु छायातपवच्छीतोष्णवच्च तदत्यन्तविरुद्धमिति । अत्रोच्यते- मिथ्यादर्शनपरिग्रहाद्विपरीतग्राहकत्वमेतेषाम् । तस्मादज्ञानानि भवन्ति । तद्यथा- मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानमिति । अवधिविपरीतो विभङ्ग इत्युच्यते ।
अत्राह- उक्तं भवता सम्यग्दर्शनपरिगृहीतं मत्यादिज्ञानं भवत्यन्यथाऽज्ञानमेवेति । मिथ्यादृष्टयोऽपि च भव्याश्चाभव्याश्चेन्द्रियनिमित्तानविपरीतान्स्पर्शादीनुपलभन्ते, उपदिशन्ति च स्पर्शं स्पर्श इति रसं रस इति । एवं शेषान् । तत्कथमेतदिति । अत्रोच्यते- तेषां हि विपरीतमेतद् भवति ॥१-३२॥ १. प्रसिद्ध सूत्र मतिश्रुतावधयो विपर्ययश्च मे छे.