________________
સૂત્ર-૧૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
पटहादिशब्दं, नान्यान्, सतोऽपि क्षयोपशमापकर्षात्, तथा 'बहुविधमवगृह्णाति' तेषामेव वेण्वादिशब्दानामेकैकं मृदुमधुरषड्जादिभेदेन, तथैकविधमवगृह्णाति, तमेव वेण्वादिशब्दं मृद्वाद्येकगुणसमन्वितमित्यर्थः, तथा क्षिप्रमवगृह्णाति तमेव वेण्वादिशब्दं शीघ्रमिति भाव:, तथा 'चिरेणाव - गृह्णाति' तमेव वेण्वादिशब्दं बहुना कालेनेति, तथा 'अनिश्रितमवगृह्णाति ' तमेव वेण्वादिशब्दमन्यनिरपेक्षं मेघशब्दादिना भेरीशब्दाग्रहणवदिति वृद्धव्याख्या, 'निश्रितमवगृह्णाति तमेव वेण्वादिशब्दमन्यसापेक्षमिति, तथा 'असंदिग्धमवगृह्णाति तमेव वेण्वादिशब्दं निश्चितमित्यर्थः, तथा 'संदिग्धमवगृह्णाति' तमेव वेण्वादिशब्दमनिश्चितमिति, तथा 'ध्रुवमवगृह्णाति' तमेव वेण्वादिशब्दं स्थिरबोधभावेन, तथा 'अध्रुवमवगृह्णाति’ तमेव वेण्वादिशब्दमस्थिरबोधभावेन, भावना चात्रोत्तरकालं तथा अपायादिदर्शनादिना कृतैव, तथा कश्चिद् ध्रुवो बोधो भवति यतः पुनः स्मरणं प्रवर्त्तते, अन्यस्तु न तथेत्यनुभवसिद्धमेतत् एवमीहादीनामपि विद्यात्, 'एव' मिति यथा विषयस्य बह्वादेर्भेदात् द्वादशप्रकारोऽवग्रहोऽभिहितः क्षयोपशमोत्कर्षापकर्षाद् 'एवमीहादीनामपि ' ईहापायधारणानामपि विद्याद्- जानीयाद् भेदं तद्यथा - बह्वीहते अल्पमीहते, एवं बह्वपैत्यत्यल्पमपैति, एवं बहु धारयत्यल्पं धारयतीत्यादि द्वादशविधत्वमिति
॥१-१६॥
૧૮૫
બહુ આદિના અવગ્રહાદિ છે
ટીકાર્થ– સૂત્રોની વ્યાખ્યા પ્રાયઃ શ્રુતને અનુસરનારા પદોથી ઇષ્ટ છે. આથી બહુ આદિ પદોનો સંબંધ અવગ્રહાદિની સાથે છે એવું અનુમાન થાય છે. બહુ આદિના શું? બહુ આદિના અવગ્રહાદિ છે. આમ અનુમાન કરાતા અવગ્રહાદિની સાથે બહુ આદિના સંબંધને જોડતા ભાષ્યકાર કહે छे - अवग्रहादयश्चत्वार इत्यादि, ४नुं पूर्वसूत्रमां निइयएस यु छे ते અવગ્રહાદિ મૂલભેદથી ચાર છે. ક્ષયોપશમની વિચિત્રતાથી તે ચાર જ અવગ્રહાદિ ઘણા ભેદોવાળા થાય છે એમ માનીને ભાષ્યમાં ચાર એમ