________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
टीकावतरणिका - एतेषामेवाधिगममभिधातुमाह
ટીકાવતરણિકાર્થ– પ્રશ્ન— નિક્ષેપ શા માટે કરવો જોઇએ ? ઉત્તર- પરમાર્થના બોધ માટે નિક્ષેપ કરવો જોઇએ. જીવાદિ તત્ત્વોનો જ બોધ કેવી રીતે થાય તે જણાવવા માટે ગ્રંથકાર उहे छे
તત્ત્વોને જાણવાનાં સાધનો—
प्रमाणनयैरधिगमः ॥१-६॥
सूत्रार्थ - प्रभाश - नयोथी जोध थाय छे. (१-६ )
भाष्यं - एषां च जीवादीनां तत्त्वानां यथोद्दिष्टानां नामादिभिर्न्यस्तानां प्रमाणनयैर्विस्तराधिगमो भवति ॥ तत्र प्रमाणं द्विविधम् । 'परोक्षं प्रत्यक्षं च' वक्ष्यते । चतुर्विधमित्येके नयवादान्तरेण । नयाश्च नैगमादयो वक्ष्यन्ते
॥१-६॥
सूत्र-ह
૬૯
ભાષ્યાર્થ— ક્રમ પ્રમાણે કહેલા અને નામાદિથી નિક્ષેપ કરાયેલા આ જીવાદિ તત્ત્વોનો પ્રમાણ અને નયોથી વિસ્તૃત બોધ થાય છે. તેમાં પ્રમાણ परोक्ष जने प्रत्यक्ष खेम से प्रहारनुं (ज. १ सू. १०मां) अहेवाशे. डोई ( = दर्शनारो) अन्य नयवाध्थी प्रभाश (प्रत्यक्ष-अनुमान- उपमानશબ્દ એમ) ચાર પ્રકારનું કહે છે. નૈગમ વગેરે નયો આગળ (અ.૧ सू.३४मां) हेवाशे. (१-९)
टीका - प्रमाणनयैः करणभूतैर्वक्ष्यमाणलक्षणैरधिगमो भवति जीवादीनामिति सूत्रसमुदायार्थः, अवयवार्थाभिधित्सयाऽऽह भाष्यकार:'एषा 'मित्यादि प्रक्रमप्रदर्शितानां जीवादीनां तत्त्वानामिति पूर्ववद् व्याख्या, 'यथोद्दिष्टाना' मिति यथापरिपाट्या सामस्त्येनाभिहितानां 'नामादिभिर्न्यस्ताना' मिति नामादिसूत्रे नामस्थापनादिभिर्भेदैर्निक्षिप्तानां, एतदेव स्पष्टयति, अधिगमोपायार्थमुपक्षिप्तानामित्यर्थः, अनेको जीवशब्दवाच्योऽर्थ इति यथाप्रयोजनं तद्विशेषाधिगमाय न्यस्तानामिति भाव:, किमित्याह- 'प्रमाणनयै' रित्यादि, प्रमाणनयैः - ज्ञानविशेषरूपैः