________________
ॐ अर्हम
श्रीहेमचन्द्राचार्यग्रन्थावली. नं० ६.
श्री पद्मसागरग निकल
नयप्रकाशस्तववृत्तिः॥
गङ्गापवाहा इव वाग्विलासा जयन्ति यस्य स्फुरदङ्गिरङ्गाः । स्वयंपवित्रा इति पूतविश्वाः सोऽस्तु श्रिये श्रीजिनवर्द्धमानः ॥ १ ॥ नत्वा तदीयक्रम पुण्डरिकं स्मृत्वा प्रसन्नां श्रुतदेवतां च । नयप्रकाशस्तवनस्य वृत्तिं स्वयंकृतस्यात्मकृते करोमि ॥ २ ॥
इह हि त्रिजगतीपतिप्रतिपादितप्रवचनरचनावितथगुणग्रामनिरूपकत्वेन यद्यपि अस्य सकलस्तवनग्रन्थस्यापि अशेषदूरितोच्छेदकताऽस्ति एव, तथापि निजहर्ष प्रकर्षो सिताम वाक्कायशुद्धया प्रथमं प्रणतस्यैव स्तवनं विशिष्टानं भवाने इति कृत्वा प्रथमं मनः कायशुद्धया कृतमपि वास्तविक त्वादिनाऽतिशयितत्वादाद्यकाव्यायपदेन नमस्कार बा
रीकरोति
तस्मै नमः श्रीजिनशासनाय सत्सतभङ्गीनयवासनाय । आसाद्य माद्यन्ति यदीयदेशमप्यक्षपादादिकदर्शनानि ॥ १ ॥
व्याख्या -' तस्मै नमः श्रीजिनशासनाय' इति तावदन्व
यः । अत्र हि निरूप्यस्यैव जिनशासनस्य नमस्कारकरणाहार्ह