________________
॥ शास्त्रविशारद - जैनाचार्य श्रीविजयधर्मसूरिगुरुभ्यो
नमः ॥
महावीरपूजाऽ
परनाम
न्यायकुसुमाञ्जलिप्रकरणम्
यस्य स्वर्गपदादनल्पविभवाच्युत्वैयुषो भारते श्रीमत्क्षत्रियकुण्डनामनगरे सिद्धार्थराजालये । . देवी श्री त्रिशलोदरे त्रिभुवनानन्द्यासनोत्कम्पतः श्रीजन्मक्षण आकृषद्धरिगणं तं वीरदेवं श्रये ॥ १ ॥ पादाङ्गुष्ठनिपीडनात् सुरगिरेः कम्पेन लोकोत्तरं
यस्य स्थान विलोक्य देवपतिनाऽप्युत्पन्नमात्रस्य यः । दत्तां वीर इति प्रकृष्टमुदया साश्वर्यमाख्यां व्यधा
दन्वर्थी सकलान्तरारिदलनात् तं वीरदेवं यजे ॥ २ ॥ पित्रोः प्रेम परं विबुध्य निजके गर्भस्थलेऽभ्यग्रहीद्
दीक्षां विरहे तदापि सदने ज्येष्ठस्य चात्याग्रहात् । स्थित्वाऽब्दद्वयमोज्य राज्यविभवं भूत्वा महासंयमी
यो विश्वस्य मुदं परामजनयत् तं वीरदेवं भजे ॥ ३॥ गोपालाद्युपसर्गदुःखमसकृद् देवात् पुनः सङ्गमाद् घोरा घोरमुपद्रवं विषहिता त्रैलोक्यवीरः क्ष्मी ।