SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ આ લલિત-વારા ગતભવસારરચિત 000000000 0 0000000000000000000rowoocons4000000000038 ૪૨૨ હવે શાસ્ત્રકાર સર્વસિદ્ધોનું કે સિદ્ધોના પંદર ભેદોનું સુવિશાલ વર્ણન કરે છે. "सर्वसिद्धेभ्यः" तीर्थसिद्धादिभेदभिन्नेभ्यः, यथोक्तं-“तित्थसिद्धा १, अतित्थसिद्धा २, तित्थगरसिद्धा ३, अतित्थगरसिद्धा ४, स्वयंबुद्धसिद्धा ५, पत्तेयबुद्धसिद्धा ६, बुद्धबोहियसिद्धा ७, थीलिंगसिद्धा ८, पुरिसलिंगसिद्धा , नपुसकलिंगसिद्धा १०, सलिंगसिद्धा ११, अण्णलिंगसिद्धा १२, गिहिलिंगसिद्धा १३, एगसिद्धा १४, अणेगसिद्धा १५" इति, ___ तत्र तीर्थ-प्राग्व्यावर्णितस्वरूपं तच्चतुर्विधः श्रमणसंघः तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः, अतीर्थेसिद्धाः अतीर्थसिद्धाः तीर्थान्तरसिद्धा इत्यर्थ, श्रूयते च “जिणंतरेसाहुवोच्छेओ"त्ति तत्रापि जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिध्यन्त्येव, मरूदेवीप्रभृतयो वा अतीर्थसिद्धाः, तदा तीर्थस्यानुत्पनत्वात्, तीर्थकरसिद्धाः, तीर्थकरा एव, अतीर्थकरसिद्धा अन्ये सामान्यकेवलिनः, स्वयंबुद्धसिद्धाः स्वयंबुद्धाः सन्तो ये सिद्धाः, प्रत्येकबुद्धसिद्धाः प्रत्येकबुद्धाः सन्तो ये सिद्धाः अथ स्वयंबुद्धप्रत्येकबुद्धसिद्धयोः कः प्रतिविशेषः इति, उच्यते, बोध्यन्ते, प्रत्येकबुद्धास्तु न तविरहेण, श्रूयते च बाह्यवृषभादिप्रत्ययसापेक्षा करकण्ड्वादीनां प्रत्येकबुद्धानां बोधिः, नैवं स्वयंबुद्धानां जातिस्मरणादीनामिति, उपधिस्तु स्वयंबुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्जः, स्वयंबुद्धानां पूर्वाधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिः स्वयंबुद्धानामाचार्यसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छतीत्यलं विस्तरेण, बुद्धबोधितसिद्धा बुद्धा आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते, एतेः, च सर्वेऽपि स्त्रीलिङ्गसिद्धाः केचित् केचित्पुल्लिङ्गसिद्धाः, केचिनपुंसकलिङ्गसिद्धा इति । आह-तीर्थकरा अपि स्त्रीलिङ्गसिद्धाः भवन्ति ?, भवन्तीत्याह, यत उक्तं "सिद्धप्राभृते-“सव्वत्थोवा तित्थयरिसिद्धा, तित्थगरितित्थेणो तित्थगरसिद्धा असंखेज्जगुणाओ, तित्थगरितित्थेणो तित्थगसिद्धा संखेज्जगुणा" इति न नपुंसकलिङ्गसिद्धाः, प्रत्येकबुद्धास्तु पुल्लिङ्गा एव, स्वलिङ्गसिद्धा द्रव्यलिङ्गं प्रति रजोहरणगोच्छ धारिणः, अन्यलिङ्गसिद्धाः परिव्राजकादिलिङ्गसिद्धाः, गृहिलिङ्गसिद्धा मरूदेवीप्रभृतयः 'एगसिद्धा' इति एकस्मिन् समये एक एव सिद्धः, 'अणेगसिद्धा' इति एकस्मिन् समये यावदष्टशतं सिद्धं यत उक्तम्-“बत्तीसा अडयाला सट्ठीबावत्तरी य बोद्धब्बा । चुलसीई छण्णवई दुरहिय अठुत्तरसयं च ॥ १ ॥" ભાવાર્થ–“તીર્થસિદ્ધ આદિ ભેટવાળા-સર્વ સિદ્ધોને નમસ્કાર હો!' હવે આગમમાં બતાવેલા પંદર સિદ્ધોના ભેદનું વર્ણન કરતાં બોલે છે કે, આગમમાં કહ્યું છે કે “૧ તીર્થકર, ૨ અતીર્થસિદ્ધ, ૩ તીર્થંકરસિદ્ધ, ૪ અતીર્થંકરસિદ્ધ,૫ સ્વયંબુદ્ધસિદ્ધ,૬ પ્રત્યેકબુદ્ધસિદ્ધ, ૭ બુદ્ધબોધિતસિદ્ધ, ૮ સ્ત્રીલિંગસિદ્ધ, ૯ પુરૂષલિંગસિદ્ધ, ૧૦ નપુંસકલિંગસિદ્ધ, ૧૧ સ્વલિંગસિદ્ધ,૧૨ અન્યલિંગસિદ્ધ, ૧૩ ગૃહિલિંગસિદ્ધ,૧૪ એકસિદ્ધ, ૧૫ અનેકસિદ્ધ.' હવે ૧૫ સિદ્ધોના ભેદોની વ્યાખ્યા કરે છે કે; (૧) તીર્થસિદ્ધ-તીર્થ,પૂર્વકથિત સ્વરૂપવાળું, ચાર પ્રકારના સાધુસાધ્વીજીશ્રાવકશ્રાવિકારૂપ શ્રમણપ્રધાન સંઘરૂપ તીર્થ ઉત્પન્ન-સ્થાપિત થયે છતે જે સિદ્ધ થયા તે. (જિન પ્રવચન કે તેના આધારભૂત શ્રમણપ્રધાન 'थोवा तित्थगरीओ, अतित्थसिद्धाय साहुणी साहू । कमसो संखा तित्थंकरा पुणो संखा ॥ १०० ॥ तित्थदारं ॥ पृ. २३ "थोवातित्यगरीओ" गाहा ॥ सबथोवा तित्थगरिसिद्धा १, तित्थगरितित्थे णोतित्थसिद्धा संखेनगुणा २, (णोतित्यसिद्धापत्तेयबुद्धा,) तित्थगरितित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणा ३, तित्थगरितित्थे णोतित्थगरसिद्धा संखेजगुणा ४ । तेहितोतित्थगरा अणंतगुणा, पुणो संखगुणा तिणि भंगा जहक्कमेणंति दारं ॥ १०० ॥ सिद्धप्रामृते. GORA0000000000000000000NOR N OM8988000000000RDAN Anane A FIED -EXCES A.सा.
SR No.022478
Book TitleLalit Vistara
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1995
Total Pages518
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy