________________
લલિતવિસ્તા - વિભવમુર રાશિત
૬૩૬૩ આઠ શ્વાસોશ્વાસ પ્રમાણવાળો કાઉસગ્ગ હોતો નથી” આવી માન્યતાનું ખંડન કરી બંને ભુજાઓને લટકતી રાખવા પૂર્વક જધન્યથી પણ આઠ શ્વાસોશ્વાસ પ્રમાણ કાઉસગ્ગ હોય છે. એ વિષયને ઝીણવટ રીતે છણાવટ ४२ छ;
इह च प्रमादमदिरापहतचेतसो यथावस्थितं भगवद्वचनमनालोच्य तथाविधजनासेवनमेव प्रमाणयन्त पूर्वापरविरूद्धमित्थमभिदधतिउत्सूत्रमेतत्, साध्वादिलोकेनानाचरितत्वात्, एतच्चायुक्तं, अधिकृतकायोत्सर्गसूत्रस्यैवार्थान्तराभावात्, उक्तार्थतायां चोक्ताविरोधात्, अथ भवत्वयमर्थः कायोत्सर्गकरणे न पुनरयं स इति, किमर्थमुच्चारणमिति वाच्यं, वन्दनार्थमिति चेत्, न, अतदर्थत्वात्, अतर्थोच्चारणे चातिप्रसङ्गात्, कायोत्सर्गयुक्तमेव वन्दनमिति चेत्, कर्त्तव्यस्तर्हि स इति, भुजप्रलम्बमात्रः क्रियत एवेति चेत्, न तस्य नित्यप्रमाणत्वात्, चेष्टाभिभवभेदेन द्विप्रकारत्वाद्, उक्तंच-“सो उस्सग्गो दुविहो चेट्टाए अभिभवेय णायब्बो । भिक्खारियाइ पढमो उवसग्गभिओजणे बीओ ॥ १ ॥" अयमपि चानयोरेवान्यतरः स्यात्, अन्यथा कायोत्सर्गत्वायोगः, न चाभिभबकायोत्सर्ग एषः, तल्लक्षणायोगात्, एकरात्रिक्यादौ तद्भावात्, चेष्टा कायोत्सर्गस्य चाणीयसोऽप्युक्तमानत्वात्, उक्तंच-"उद्देशसमुद्देशे सत्तावीसंअणुण्णवणियाए । अद्वेवयउस्सासा पट्ठवणपडिक्कमणमादी ॥ १ ॥' अत्रायं न गृहीत इति चेत्, न आदिशब्दावरुद्धत्वाद्, उपन्यस्तगाथासूत्रस्योपलक्षणत्वाद्, अन्यत्रापि चागमे एवंविधसूत्रादनुक्तार्थसिद्धः, उक्तंच-“गोसमुहणंतगादी, आलोइयदेसिएयअइयारे । सव्वेसमाणइत्ता, हियएदोसे ठवेज्जाहि ॥ १॥" अत्र मुखवस्त्रिकामात्रोक्तेः आदिशब्दाच्छेषोपकरणादि परिग्रहोऽवसीयते, सुप्रसिद्धत्वात् प्रतिदिवसोपयोगाच न भेदेनोक्त इति, अनियतत्वात् दिवसातिचारस्य युज्यत एवेहादिशब्देन सूचनं, नियतं च चन्दनं, तत्कथं तदसाक्षाद्ग्रह इति चेत्, न, तत्रापि रजोहरणायुपध्युत्प्रेक्षणस्य नियतत्वात्, समानजातीयोपादानादिह एतद्ग्रहणमस्त्येव, समानजातीयं च मुखवस्त्रिकायाः शेषोपकरणमिति चेत्, तत्रापि तन्मानकायोत्सर्गलक्षणं समानजातीयत्वमस्त्येवेति मुच्यतामभिनिवेशः, न चेदं साध्वादिलोकेनानाचरितमेव, क्वचित्तदाचरणोपलब्धेः आगमविदाचरणश्रवणाच्च, न चैवंभूतमाचरितमपि प्रमाणं, तल्लक्षणायोगाद्, उक्तं च असढेण समाइण्णं, जं कत्थइ केणइ असावज्जं । ण णिवारियमण्णेहि य, बहुमणुमयमेयमायरियं ॥ १ ॥" न चैतद् सावा, सूत्रार्थस्य प्रतिपादितत्वात्, तस्य चाधिकतरगुणान्तरभावमन्तरेण तथाऽकरणविरोधात्, न चान्यैरनिवारितं, तदासेवनपरैरागमविद्भिर्निवारितत्वाद्, अत एव न बहुमतमपीति भावनीयम्, अलं प्रसङ्गेन यथोदितमान एवेह कायोत्सर्ग इति । | ભાવાર્થ-અહીં-પૂર્વોક્ત-ચર્ચિત વિષયમાં પ્રમાદરૂપી દારૂના મદથી જેમનું ચિત્ત-હૈયું નષ્ટ થઈ ગયું છે એવા કેટલાક લોકો) યથાવસ્થિત-યથાર્થ, ભગવંતના વચનની આલોચના કર્યા સિવાય, પ્રમાદમદિરામદમસ્તની આચરણાને જ પ્રમાણરૂપ ગણતા, પૂર્વ અને અપર (પહેલાં ને પછી) વિરોધવાળા વચનને આ પ્રમાણે गोले छ ,
पूर्वपa= मधु, सूत्रथा. (uall)-उष्टुं-विरोधाj छ. ॥२४॥ 3, साधु विगैरे दोऽथ. २॥यरित नथी.
ઉત્તરપક્ષ=આ તમારું કથન વ્યાજબી નથી. કારણ કે, અધિકૃત કાયોત્સર્ગસૂત્ર (અન્નત્થસહિત અરિહંત ચેઈયાણં સૂત્રરૂપ ચૈત્યસ્તવ અથવા કાયોત્સર્ગ દંડક સૂત્ર) ના ઉપર્યુક્ત અર્થ સિવાય બીજા અર્થનો અભાવ છે. વળી કાયોત્સર્ગ દંડકના કાયોત્સર્ગ રૂપ અર્થના વ્યાખ્યાનમાં જઘન્યતઃ આઠ શ્વાસોશ્વાસ પ્રમાણ કાયોત્સર્ગનો વિરોધ નથી.
शती मनुवIED -लारभूमि