________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
३६३ अथ नयोत्पादितेष्वपरिमितेषु दर्शनेषु कस्मिन् मिथ्यात्वं कस्मिश्च सम्यक्त्वमिति जिज्ञासायामाह
नास्ति नित्यो न नो कर्ता, न भोक्ताऽऽत्मा न निवृतिः।
तदुपायश्च नेत्याहुर्मिथ्यात्वस्थानकानि षट् ॥ १२३ ॥ नयामृत०-नास्तीत्यादि । नास्त्यात्मा इति चार्वाकमते, न नित्य इति क्षणिकवादिमते, न कर्ता न भोक्तेति साक्ष्यमते, यद्वा न कर्तेति साक्ष्यमते, न भोक्तेत्युपचरितभोक्तृत्वस्याप्यनभ्युपगमाद् वेदान्तिमते, नास्ति निवृत्तिः सर्वदुःखविमोक्षवलक्षणेति नास्तिकप्रायाणां सर्वज्ञानभ्युपगन्तृणां यज्वनां मते, अस्ति मुक्तिः परं तदुपायो नास्ति सर्वभावानां नियतत्वेनाकस्मादेव भावादिति नियतिवादिमते, इत्येतानि षट् मिथ्यात्वस्थानकान्याहुः पूर्वसूरयः ॥ १२३ ॥
षडेतद्विपरीतानि, सम्यक्त्वस्थानकान्यपि।
मार्गत्याग-प्रवेशाभ्यां, फलतस्तत्त्वमिष्यते ॥१२४ ॥ नयामृत-पडेतदिति । एतेभ्यः-प्रागुक्तेभ्यः, विपरीतानि षट् सम्यक्स्थानान्यपि भवन्ति,अस्त्यात्मा, नित्यः, कर्ता, साक्षाद्भोक्ता, अस्ति मुक्तिः, अस्ति च तत्कारणं रत्नत्रयसामराज्यमिति, तदिदमुक्तम्
“ अस्थि जिओ तह णिच्चो, कचा भुत्ता स पुनपावाणं । अस्थि धुवं णिवाणं, तस्सोवाओ अ च्छ ठाणा ॥" [
1 इति । तमोऽपगमचिजनुःक्षणभिदा निदानोद्भवाः, श्रुता बहुतराः श्रुते नयविवादपक्षा यथा । तथा क इव विस्मयो भवतु सूरिपक्षत्रये, प्रधानपदवी धियो क्व नु दवीयसी दृश्यते ॥ ४ ॥ प्रसय सदसत्त्वयोर्नहि विरोधनिर्णायकं, विशेषण-विशेष्ययोरपि नियामकं यत्र न । गुणागुणविभेदतो मतिरपेक्षया स्यात्पदा, किमत्र भजनोर्जिते स्वसमये न सङ्गच्छते ॥ ५ ॥ प्रमाण-नयसजता स्वसमयेऽप्यनेकान्तधीर्नयस्मयतटस्थतोल्लसदुपाधिकिर्मीरिता ।
कदाचन न बाधते स्वगुरुसम्प्रदायक्रम, समजसपदं वदन्त्युरुधियो हि सद्दर्शनम् ॥ ६॥" इति । "दर्शनप्रयोजनायां" इत्यस्य स्थाने " दर्शननययोजनायां" इति पाठो युक्तः । समयनिष्णातैः जैनराद्धान्ताभिज्ञाननिपुणः ॥ १२२ ॥
त्रयोविंशत्युत्तरशततमपद्यमवतारयति-अथेति । विवृणोति-नास्तीत्यादीति । साथमते कर्तृत्वाभावेऽपि भोक्तृत्वमात्मनोऽस्तीति कल्पान्तरमाह- यद्वेति । “निवृत्तिः" इत्यस्य स्थाने “निर्वृतिः" इति पाठो ज्ञेयः । निर्वृतिः किंस्वरूपेत्यपेक्षायामाह-सर्वदुःखेति + यज्वनां मीमांसकानाम् । तदुपायश्च नेति कस्य मते इत्यपेक्षयामाह- अस्ति मुक्तिरिति । तदुपायो मुक्त्युपायः, कारणाभावे कथं मुक्तिरूपं कार्यमित्यत आह-सर्वभाषानामिति । वहिरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः । केनेदं रचितं तस्मात् स्वभावात् तद्वयवस्थितिः ॥ [
] इत्यादि वचनं सर्वभावानां नियतत्वावगमाय प्रगल्भते । के आहुरित्यपेक्षानिवृत्त्यर्थ पूर्वसुरय इति ॥ १२३ ॥
चतुर्विशत्युत्तरशततमपद्यं विवृणोति-षडेतदितीति । एतेभ्यः इत्यस्य विवरणं-प्रागुक्तभ्य इति । “सम्यकस्थानान्यपि" इत्यस्य स्थाने "सभ्यक्त्वस्थानान्यपि" इति भाव्यम् । भवन्तीति क्रियापदमाहृतम् । षद सम्यक्त्वस्थानानि विशिष्योग्लिखति-अस्त्यात्मेति । नित्य इत्यादावप्यात्मेत्यंनुषज्यते। “सामराज्य' इत्यस्य स्थाने "सामाज्य" इति पाठः । षट् सम्यक्त्वस्थानानीत्यत्र सिद्धान्तवचनसंवादं दर्शयति- तदिदमुक्तमिति । अत्थीति