________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
तत्र घटाद्यंशे तद्विप्रकारताया निरवच्छिन्नत्वेऽपसिद्धान्तः, जात्यतिरिक्तस्य किञ्चित्प्रकारेणैव भानात्, तादृशधीविरोधिनोऽसंसर्गप्रहस्यासम्भवात् तथाविशेषणधियोऽहेतुत्वाच्च, तस्या घटत्वाद्यवच्छिन्नत्वे तु तद्धियः 'घटो नास्ति ' इत्यादिबुद्धिवद् विशिष्टवैशिष्ट्य धीत्वस्यैव सिद्धेः तेन ' प्रकारकज्ञानमेवोपनायकम्, तस्य च कार्यतावच्छेदकं लौकिकविषयताशून्य तद्विषयकज्ञानत्वापेक्षया लाघवाद विशिष्टवैशि ष्ट्याख्यविषयताशालि प्रत्यक्षत्वमेवेति घटत्वप्रकारकज्ञानोत्तरं जायमानायां 'घटवद्' इति बुद्धौ विशिष्टवैशिष्ट्य त्वमेव निर्विकल्पकोत्तरं तु 'विशेष्ये विशेषणम्' इति रीत्या लौकिकविषयताशालिज्ञानस्यैव स्वीकारः, न च ' दण्डः' इत्याद्यात्मक मानस बोधासङ्ग्रहः, तत्र ज्ञानांशे दण्डस्य प्रकारत्वात्, न कामिन्युतत्र धर्मान्तरस्यावच्छेदकस्याभावाद् घटत्वावच्छिन्नैव सेति घटत्वावच्छिन्न घटनिष्ठप्रकारता निरूपितभूतलत्वाद्यवच्छिन्नविशेष्यताबोध एव 'घटवद् भूतलम् ' इत्याकारक इति तस्य विशिष्टवैशिष्ट्य धीत्वमेव 'भूतले घटो नास्ति ' इत्यादिबुद्धेरिव घटत्वावच्छिन्न प्रतियोगिताका भावत्वावच्छिन्नप्रकारतानिरूपित भूतलत्वावच्छिन्न विशेष्यतानिरूपिकाया इव न तु विशेष्ये विशेषणम्' इति रीत्या बुद्धिरित्याशयवान् तन्मतं दूषयति- तत्रेति तथाऽभ्युपगम इत्यर्थः । ' तद्विप्रकारतायाः ' इति स्थाने ' तद्धीप्रकारतायाः' इति पाठो युक्तः, घटवद्' इति बुद्धिप्रकारताया इति तदर्थः । घटनिष्ठप्रकारताया निरवच्छिन्नत्वाभ्युगमेऽपसिद्धान्तापत्तिः कथमित्यपेक्षायामाह - जात्यतिरिक्तस्येति । यस्याः ' विशेष्ये विशेषणम्' इति रीत्या विरोधी असंसर्गग्रहः समस्ति सैवासंसर्गाग्रहतो भवितुमर्हति निरवच्छिन्नघटनिष्ठ प्रकारताक बुद्धेश्वाप्रतिबध्यतया तद्विरोधिनोऽसंसर्गग्रहस्यासम्भवेन तदभावरूपकारणस्याप्यप्रसिद्ध्याभावेन न ततस्तदुत्पत्तिसम्भव इत्याह- तादृशधीविरोधिन इति - निरवच्छिन्नघट निष्ठप्रकारता कधीविरोधिन इत्यर्थः, विशेष्ये विशेषणमिति रीत्या ज्ञानं प्रति निर्विकल्पक भिन्नमेव विशेषणज्ञानं कारणमिति निर्विकल्पक विशेषणज्ञानात् तदुत्पत्त्यसंभव इत्याह- तथाविशेषणधिय इति निर्विकल्पक विशेषणबुद्धेरित्यर्थः । अहेतुत्वात् विशेष्ये विशेषणमिति रीत्या ज्ञानं प्रत्यकारणत्वात् । तस्या घटाद्यंशे 'घटवद्' इत्यादिश्रीप्रकारतायाः । तद्धियः 'घटवद्' इत्यादिबुद्धेः । 'विशिष्ट्य वैशिष्ट्य धीत्वस्यैव' इत्येवकारेण विशेष्ये विशेषणमिति रीत्या धीत्वस्य व्यवच्छेदः, 'तेन' इत्यस्य 'निरस्तम्' इत्यनेनान्वयः तेन उक्तदिशा 'घटवद्' इति ज्ञानस्य विशेष्ये विशेषणमिति रीत्या धीत्वस्य व्यवच्छेदेन, 'प्रकारक' इति स्थाने 'सप्रकारक' इति पाठो युक्तः, अयमन्त्रार्थ:- सप्रकारकमेव ज्ञानं ज्ञानलक्षणप्रत्यासत्तिविधया स्वविषयीभूतार्थस्योत्तर ज्ञानेऽवभासकम् ज्ञानलक्षणप्रत्यासत्तिरूपस्य च स प्रकारकज्ञानस्य कार्यतावच्छेदकं न लौकिक विषयताशून्यस्वविषयविषयक ज्ञानत्वं गौरवात् किन्तु तदपेक्षया लाघवाद विशिष्टवैशिष्टयाख्यविषयताशालिप्रत्यक्षत्वमेव कार्यतावच्छेदकम् तथा च ज्ञानलक्षणप्रत्यासत्तिरूपस्य घटत्वप्रकारक ज्ञानस्योत्तरं जायमानायां 'घटवद्' इति बुद्ध घटत्वविशिष्टघटवैशिष्टयधीत्वमेव तथा सत्येव तस्या घटत्वप्रकारकज्ञान कार्यतावच्छेदकाक्रान्तत्वेन तदनन्तरं प्रादुर्भावसम्भवः, घट-घटत्वयोर्निर्विकल्पकं तु न सप्रकारकमतो न तस्य ज्ञावलक्षणविधया कारणत्वं तेन तत्प्रभवे 'घटवद्' इति ज्ञाने नालौकिक विषयतायाः सम्भवः, अलौकिक प्रत्यासत्तिप्रभव एव ज्ञानेऽलौकिक विषयताया अभ्युपगमात् किन्तु तन्निर्विकल्पकं विशेषणज्ञानविधया 'घटवद्' इति ज्ञाने कारणम्, तस्य च ज्ञानस्य सप्रकारकज्ञान कार्यत्वाभावादेव न विशिष्टवैशिष्टधीत्वम्, किन्तु विशेष्ये विशेषणमिति रीत्या धीत्वमेवेति । ननु दण्डादेर्यो मानसो बोधो न स लौकिकसन्निकर्षप्रभवः, दण्डदीनां बाह्यानां मनोजन्यलौकिक प्रत्यक्षविषयत्वाभावात् किन्त्वलौकिकसन्निकर्षाप्रभव एव स इति सप्रकारकज्ञान लक्षणोपनायकज्ञानस्य कार्यतावदच्छेदकं विशिष्टवैशिष्ट्य ख्यविषयताशालिप्रत्यक्षत्वमेवोपेयते, न च तद् ' दण्डः' इत्यादिमानसज्ञाने दण्डत्वविशिष्टस्य दण्डस्य कुत्रापि वैशिष्ट्यस्याभानादिति तज्ज्ञानासङ्ग्रहो न स्यादित्याशङ्कय प्रतिक्षिपति- म चेति । तादृशमानसे दण्डत्वविशिष्टदण्डस्य वैशिष्ट्यं ज्ञान एव भासत इति तस्य विशिष्टवैशिष्ट्याख्यविषयताशालिप्रत्यक्षत्वं समस्त्येवेति न तदसङ्ग्रह इति निषेधे हेतुमुपदर्शयति तत्रेति उक्तमानस इत्यर्थः । ननूपनायकं ज्ञानमेव भवतीति न नियमः, यत्र ज्ञानं नास्ति तत्रापि कामाद्युपनीतं वस्तु मानसे भासत एवेति तादृशमानसे न दण्डादेर्ज्ञानांशे प्रकारता ज्ञानस्यैवाभावेन तत्र तस्य प्रकारत्वासम्भवात् न च येनोपनीयते तत्रैव प्रकारत्वं सप्रकारक संस्कारस्याप्युपनायकत्वेन संस्कारस्य च मानसलौकिकप्रत्यक्षाविषयत्वेन तद्विशेषणतया बाह्यस्य दण्डादेर्भानाऽसम्भवान्मान से संस्कारदेग्नुलिरूयमानत्वाच्चेत्यगत्या तत्र लौकिक विषयताशुत्यतद्विषयक ज्ञानत्वमेवोपनायकस्य कार्यतावच्छेदकमुपेयमित्याशङ्कय प्रतिक्षिपति- नेति - अस्य 'निवेशनीयम्' इत्यनन्तरं सम्बन्धः । 'कामिन्युपनीत' इति स्थाने 'कामायुपनीत' इति पाये
८२
,