________________
विषयानुक्रमः
............
सम्पादकीय.... दर्शनो का संक्षिप्त परिचय .............
........... १. षड्दर्शनसमुच्चयः २. बौद्ध-दर्शनम् (श्लो. १-१२) ........................... ३. न्याय-दर्शनम् (श्लो. १३-३२) ............................ ४. साङ्ख्य-दर्शनम् (श्लो. ३३-४३) ५. जैन-दर्शनम् (श्लो. ४४-५८) ............ ६. वैशेषिक-दर्शनम् (श्लो. ५९-६७) ............ ७. मीमांसा-दर्शनम् (श्लो. ६८-७९)
चार्वाक-दर्शनम् (श्लो. ८०-८७) षड्दर्शनसमुच्चयः मल. राजशेखरसूरिकृतः ........... परिशिष्ट वेदान्त-दर्शनम् अकारादिक्रमः
i
...................