________________
तत्र सप्तशती मानं सूत्रं तु त्रिशतीमितम् । व्योमशिवाचार्यकृता टीका व्योममतिर्मता ॥१२५॥ सा स्यान्नव सहस्राणि परा तु किरणावली । सा तूदयनसंदृब्धा उद्देशात् षट्सहस्रिका ॥१२६॥ श्रीवत्साचार्यरचिता टीका लीलावती मता । साऽपि स्यात् षट्सहस्राणि एकं त्वायतन्त्रकम् ॥१२७॥ तत्तु सम्प्रति व्युच्छिन्नं शिष्या मन्दोद्यमा यतः ।। आचारव्यवहारौ च प्रायश्चित्तं च ते विदुः ॥१२८॥ जीवस्यात्यन्तिको दुःखवियोगो मोक्ष इष्यते । यौगानां च तथैवोक्तः प्रायः साधर्मिका यतः ॥१२९॥ शिवेनोलूकरूपेण कणादस्य मुनेः पुरः । मतमेतत् प्रकथितं तत औलूक्यमुच्यते ॥१३०॥ अक्षपादेन ऋषिणा रचितत्वात्तु यौगिकम् । . आक्षपादमिति ख्यातं प्रायस्तुल्यं मतद्वयम् ॥१३१॥
॥ इति वैशेषिकमतम् ॥ अथ बौद्धमतं वक्ष्ये मौण्ड्यं कृत्तिः कमण्डलुः । लिङ्गं तेषां रक्तवस्त्रं वेषः शौचक्रिया बहुः ॥१३२॥ धर्मबुद्धसङ्घरूपं तेषां रत्नत्रयं मतम् ।। तारा देवी पुनस्तेषां सर्वविघ्नोपघातिनी ॥१३३॥ सप्त तीर्थङ्करास्तेषां कण्ठे रेखात्रयाङ्किताः । विपश्यी शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः ॥१३४॥ काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः । तथा राहलसूः सर्वार्थसिद्धो गौतमान्वयः ॥१३५॥
• ९६ .