________________
भवतीति अन्वयद्वारेण वस्तुपरिच्छेदः, तदधिकमभावैकरूपं निराचष्टे । नैवं घटाभावप्रतिबद्ध-भूतलग्रहणासिद्धेः नास्तिताग्रहणावसरे प्रामाण्यमेव भावस्य मानसोत्पन्नम् ॥७६॥
उपसंहरन्नाह—
जैमिनीयमतस्यापि सङ्क्षेपोऽयं निवेदितः । एवमास्तिकवादानां कृतं सङ्क्षेपकीर्तनम् ॥७७॥
( सो० ) अपिशब्दान्न केवलमपरदर्शनानां जैमिनीयमतस्याप्ययं सङ्क्षेपो निवेदितः कथितः । वक्तव्यस्य बाहुल्याट्टीकामात्रे सामस्त्यकथनायोगात् सङ्क्षेप एव प्रोक्तोऽस्ति । अथ सूत्रकृत्सम्मतसङ्क्षेपमुक्त्वा निगमनमाह-एवमिति । एवमित्थम्, आस्तिकवादिनामिह परलोकगतिपुण्यपापास्तिक्यवादिनां बौद्ध - नैयायिक - साङ्ख्य- जैन- वैशेषिक- जैमिनीयानां सङ्क्षेपकीर्त्तनंकृतं सङ्क्षेपेण वक्तव्यमभिहितमित्यर्थः ॥७७॥
"
(अव०) उपसंहरन्नाह - अपिशब्दात् न केवलमपरदर्शनानां जैमिनीयमतस्यापि कथितः । वक्तव्यस्य बाहुल्याट्टीकामात्रे सामस्त्यकथनायोगात् । एवमास्तिकवादिनामिह परलोकगतिपुण्यपापास्तिक्यवादिनां बौद्ध-नैयायिक - साङ्ख्य- जैन- वैशेषिक- जैमिनीयानां सङ्क्षेपकीर्त्तनं कृतम् ॥७७॥
विशेषान्तरमाह—
नैयायिकमतादन्ये भेदं वैशेषिकैः सह ।
न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥७८॥
(सो० ) अन्ये आचार्या नैयायिकमताद्वैशेषिकैः सह भेदं न मन्यन्ते दर्शनाधिष्ठात्रेकदैवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मतापेक्षया आस्तिकवादिनः पञ्चैव ॥७८॥
(अव० ) विशेषान्तरमाह । अन्ये आचार्याः नैयायिकमताद् वैशेषिकैः सह भेदं न मन्यन्ते । दर्शनाधिष्ठात्रैकदैवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मतापेक्षया
I
• ७६ •