________________
૧૪૭,
પુખરવરદી સૂત્ર
५२मार्थ शुंछ ? ते स्पष्ट ४२ छ - બીજ-અંકુરની જેમ આ છે-વચનથી અરિહત છે અને અરિહંતથી વચન છે એ છે, અને તેથી પ્રવાહથી અનાદિપણું હોવા છતાં પણ સર્વજ્ઞના અભૂતના ભવનની જેમ અખિલ વચનનું વક્તાના व्यापारपूर्वsujr छ, इति शE पूर्वपक्षीना थिनना निराSPानी समाप्तिमा छे. पंles:
स्यादेतत्-परस्य वक्तव्यं, भवतोऽपि-पौरुषेयवचनवादिनः, न केवलं मम, तत्त्वतः ऐदम्पर्यशुद्ध्या, अपौरुषेयमेव वचनं, न पौरुषेयमपि, अत्र हेतुमाह-सर्वस्य-ऋषभादेः, सर्वदर्शिनः सर्वज्ञस्य, तत्पूर्वकत्वात्= वचनपूर्वकत्वात्, एतदपि कुत इत्याह- तप्पुब्विया वचनपूर्विका, अरहया अर्हत्ता, 'इति वचनात्'।
अथ स्याद् अनादिरर्हत्सन्तानस्ततः कथं न पौरुषेयवचनमित्याशङ्क्याह- तदनादित्वेऽपि तेषाम्अर्हताम्, अनादित्वेऽपि, तदनादित्वतः तस्य वचनस्य अनादिभावात्, तथात्वसिद्धेः अपौरुषेयत्वसिद्धेः।
अस्यैव विपर्ययबाधकं पक्षान्तरमाह- 'अवचनपूर्वकत्वं चैकस्य', यदि हि अपौरुषेयं वचनं नेष्यते तदाऽवचनपूर्वकः कश्चिदेक आदौ वचनप्रवर्तकोऽर्हत्रभ्युपगन्तव्य इति भावः, एवमपि तर्हि अस्तु इत्याशक्य पर एव आह- तदपि अवचनपूर्वकत्वं, तन्त्रविरोधि='सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इत्यागमविरोधि, कुत इत्याह- न्यायतः सदकारणवन्नित्यमिति नित्यलक्षणन्यायात्, अनादिशुद्धवादापत्तेः अनादिशुद्धः परपरिकल्पितसदाशिवादिवत् कश्चिदर्हनिति वादप्रसङ्गात् इति। 'इतिः' परवक्तव्यतासमाप्त्यर्थः। परपक्षमाशङ्क्योत्तरमाह
न-नैव, एतत् परोक्तम्। अत्र हेतुमाह- अनादित्वेऽपि-अविद्यमानाऽदिभावेऽपि वचनस्य, पुरुषव्यापाराभावे-वचनप्रवर्तकताल्वादिव्यापाराभावे, वचनानुपपत्त्या=उक्तनिरुक्तवचनायोगेन, तथात्वासिद्धेः। पक्षान्तरमपि निरस्यत्राह- न च-नैव, अवचनपूर्वकत्वं परोपन्यस्तं, कस्यचिद् भगवतः, कुत इत्याहतदादित्वेन वचनपूर्वकत्वेन, 'तदनादित्वविरोधात्', 'तस्य' भगवतो, अनादित्वस्य अवचनपूर्वकत्वाक्षिप्तस्य, विरोधात्=निराकरणादिति, परमार्थमाह- 'बीजाङ्कुरवदेतत्' यथा बीजादङ्कुरोऽङ्कुरान बीजं, तथा वचनादर्हनर्हतश्च वचनं प्रवर्तत इति। प्रकृतसिद्धिमाह- ततश्च-बीजाङ्कुरदृष्टान्ताच्च, अनादित्वेऽपि वचनस्य, प्रवाहतः परंपरामपेक्ष्य, सर्वज्ञाभूतभवनवत् सर्वज्ञस्य ऋषभादिव्यक्तिरूपस्य प्रागभूतस्य भवनमिव, वक्तृव्यापारपूर्वकत्वमेवाखिलवचनस्य लौकिकादिभेदभिन्नस्येति।
नार्थ :_ 'स्यादेतत्' ..... लौकिकादिभेदभिन्नस्येति ।। माथाय-पतव्य सा थाय, तमाएं तथा અપૌરુષેય જ વચન છે=કેવલ મારું નહિ પૌરુષેયવચનવાદી એવા તમારું પણ એદંપર્વની શુદ્ધિથી અપૌરુષેય જ વચન છે, પૌરુષેય પણ નહિ, આમાં=સ્યાદ્વાદીના મતે પણ તત્વથી અપૌરુષેય વચન