SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७३ ધમ્મનાયગાણ अन्यदा तत्र पवित्रकारोपणदिने जटाधारिणः प्रव्रजिताः पशुपतिलिङ्गपूरणनिमित्तं शठप्रकृतयो मठेभ्यो घृतादिपूर्णकुम्भान्निष्कासयामासुः, तदधोभागे च भूयस्यो घृतपिपीलिकाः पिण्डीभूता भूतवत्यः; तेषु च निष्कास्यमानेषु भूतले ता निपेतुः; ते च ताः पथि पतिता निर्दयतया मर्दयन्तः सञ्चरन्ति स्म, सोऽपि करुणाईचेतास्तच्चरणचूर्यमाणा वस्त्रप्रान्तेनोत्सारयाञ्चकार; तं चोत्सारयन्तं दृष्ट्वा एकेन जटाधारिणा धर्ममत्सरिणा घृतपिपीलिकापुजं पादेनाक्रम्योपहसितः सागरदत्तः श्रेष्ठी-'अहो श्रेष्ठिन्! श्वेताम्बर इव दयापरः संवृत्तोऽसि।' ततोऽसौ वणिक् विलक्षीभूतः किमयमेवमाहेत्यभिधाय तदाचार्यमुखमवालोकत, तेनापि तद्वचनमपकर्णितम्, ततश्चिन्तितं चतुरचेतसा सागरदत्तेनन खल्वमीषां मूर्खचक्रवर्तिनां मनसि जीवदया, न प्रशस्ता चेतोवृत्तिः, नापि सुन्दरं धर्मानुष्ठानमिति परिभाव्योपरोधविहिततत्कार्यो विशिष्टवीर्यविरहादनुपार्जितसम्यक्त्वरत्नः प्रवर्तितमहारम्भः समुपार्जितवित्तरक्षणाक्षणिको गृहपुत्रकलत्रादिकृतममत्वः प्रकृत्यैव दानरुचिः प्रचुरद्रविणवाञ्छया 'कदा व्रजति सार्थः? क्व किं क्रयाणकं क्रीणाति लोकः? कस्मिन्मण्डले कियती भूमिः? कः क्रयविक्रयकालः? किं वा वस्तु प्राचुर्येणोपयुज्यते?' इत्याद्यहर्निशं चिन्तयन्नुपार्जिततिर्यग्गतियोग्यका मृत्वा समुत्पन्नस्तव तुरङ्गतया, स्थापितः (च) स्ववाहनतया, अद्य तु मदीयवचनमाकर्ण्य पूर्वजन्मनिओपितार्हत्प्रतिमाप्रभावप्राप्तावन्ध्यबोधिबीजोभेदादवाप्तं सम्यक्त्वं, भाजनीकृतः खल्वात्मा शिवसुखानामिति, एतत्सम्बोधनार्थं चाहमत्रागतवानिति च भगवानुवाचेति, ततः प्रभृति चाश्वावबोध इति नाम तीर्थं भृगुकच्छं रूढमिति।। 'तदाधिपत्यतो भावान्न देवानां स्वातन्त्र्येणे'ति, भगवत्स्वेवाधिपतिषु इयमुदारद्धिरुत्पद्यते, न देवेषु कर्तृष्वपि, 'अधिकानुपपत्ते रिति, -अधिकपुण्यसम्भवे हीनतरद्विहन्यते। 'सदासत्त्वादिभावेने ति, 'नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्। अपेक्षातो हि भावानां कादाचित्कत्वसंभवः।।१।।' इति। अत्र 'तथा'शब्दा ‘एवं शब्दाश्चानन्तरहेतुना उत्तरहेतोस्तुल्यसाध्यसूचनार्थाः।।२२।। पंनिवार्थ : धर्मस्य ..... सूचनार्थाः ।। भगवान धर्मना वायsugj साध्य होते ते तशीsegule यार मूण હેતુઓ દરેક સ્વપ્રતિષ્ઠાપક સભાવનિકાવાળા અન્ય ચાર જ હેતુઓ વડે અનુગત વ્યાખ્યાન કરવાં જોઈએ=ભગવાન ધર્મના લાયક છે તે સાધ્ય છે અને તેના તદ્વશીકરણાદિ ચાર મૂળ હેતુઓ છે તેમાંથી પ્રત્યેક હેતુ સ્વ-પ્રતિષ્ઠાપક એવા ચાર હેતુઓથી તેની ભાવલિકાઓથી યુક્ત લલિતવિસ્તરામાં બતાવેલ છે તે પ્રમાણે યોજન કરીને વ્યાખ્યાન કરવું જોઈએ, ત્યાં=ભગવાનના ધર્મનાયકપણાની સિદ્ધિમાં, તદ્વશીકરણ ભાવરૂપ મૂળ હેતુના ૧. વિધિ સમાસાદન ૨. નિરતિચાર પાલન ૩. યથા ઉચિત દાન અને ૪. ત્યાં અપેક્ષાનો અભાવ એ ભાવલિકા સહિત ચાર પ્રતિ હેતુઓ છે=લલિતવિસ્તરામાં એ ચાર પ્રતિ હેતુઓ કઈ અપેક્ષાએ છે તેની ભાવલિકાઓ તે તે હેતુઓ સાથે બતાવેલ છે તેનાથી
SR No.022464
Book TitleLalit Vistara Part 02
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages278
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy