SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ તિસાણ તારયાણ १39 सूत्र: तिण्णाणं तारयाणं ।।२८।। सूत्रार्थ : તરના તારનારા ભગવાનને નમસ્કાર થાઓ. ૨૮ ललितविस्तश: 'तीर्णेभ्यस्तारकेभ्यः'। ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तस्तीर्णाः, नैतेषां जीवितावर्त्तवद् भवावों, निबन्धनाभावात्, न ह्यस्यायुष्कान्तरवद् भवाधिकारान्तरं, तद्भावेऽत्यन्तमरणवन्मुक्त्यसिद्धेः, तत्सिद्धौ च तद्भावेन भवनाभावः, हेत्वभावात्, न हि मृतस्तद्भावेन भवति मरणभावविरोधात्। ललितविस्तरार्थ : તરનારા તારનારા ભગવાન છે, જ્ઞાન-દર્શન-ચારિત્રરૂપ નાવથી ભવરૂપ સમુદ્રને તર્યા છે, તેથી તરેલા છે, આમનું=ભગવાનનું, જીવિત આવર્તની જેમ ભવનું આવર્ત નથી; કેમ કે નિબંધનનો અભાવ છે કારણનો અભાવ છે, શિ=જે કારણથી, આમનું તીર્ણ એવા ભગવાનનું, આયુષ્ક અંતરની જેમ ભવ અધિકાર અંતર નથી અન્ય ભવનો અધિકાર નથી; કેમ કે તેના ભાવમાં=બીજા ભવની પ્રાપ્તિમાં, અત્યંત મરણની જેમ મુક્તિની અસિદ્ધિ છે અને તેની સિદ્ધિ થયે છતે તે ભાવથી ભવનનો અભાવ છે; કેમ કે હેતુનો અભાવ છે, મરેલો તે ભાવથી થતો નથી જ; કેમ કે મરણ ભાવનો વિરોધ છે. les:___ 'तीर्णाः'। 'नतेषामित्यादि, न=नैव, एतेषां-तीर्णानां, जीवितावर्त्तवत् जीवितस्य प्रागनुभूतस्य, आवर्तवत्पुनर्भवनमिव, भवावतॊ भवस्य काष्टकोदयलक्षणस्य क्षीणस्य, आवर्त्तः प्रागुक्तरूपः, कुत इत्याहनिबन्धनाभावात्=निबन्धनस्य-हेतोर्वक्ष्यमाणस्य अभावात्। इदमेव भावयति- न=नैव, हिः यस्माद्, अस्य-तीर्णस्य, आयुष्कान्तरवत्=नारकाद्यायुष्कविशेषवद्, भवाधिकारान्तरंक्षीणाद् भवाधिकाराद् अन्यो भवाधिकारो, येनासाविह पुनरावर्तेत। विपक्षे बाधामाह- तद्भावे-तस्य-आयुष्कान्तरस्य भवाधिकारान्तरस्य च, भावे-सत्तायाम्, अत्यन्तमरणवत्सर्वप्रकारजीवितक्षयेण मरणस्येव, मुक्त्यसिद्धेः मुक्तेः-तीर्णतायाः असिद्धेः-अयोगात्। ___ व्यतिरेकमाह- तत्सिद्धौ च-तस्य-अत्यन्तमरणस्य मुक्तेर्वा, सिद्धौ-अभ्युपगतायां, तद्भावेन-आयुष्यकान्तरसाध्येन भवाधिकारान्तरसाध्येन च भावेन, भवनाभावः परिणतेरभावः; कुत इत्याह- हेत्वभावात् हेतोःआयुष्कान्तरस्य भवाधिकारान्तरस्य च अभावात्, पुनस्तदेव प्रतिवस्तूपमया भावयति- न हि मृतः परासुः,
SR No.022464
Book TitleLalit Vistara Part 02
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages278
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy