________________
૧૦૯
છપ્પડિહયવરનાણદંસણધરાણ અલ્પતાની ઉપલબ્ધિ હોવાને કારણે, ક્ષય છે=આવરણનો ક્ષય છે, અને તેના ક્ષયમાં=આવરણના ક્ષયમાં, તવભાવપણું હોવાને કારણે જીવનું સ્વભાવપણું હોવાને કારણે, સર્વજ્ઞાન છે=ભગવાનને સર્વ વસ્તુઓનું જ્ઞાન છે, અને આવરણની હાનિથી ઊઠેલો જ્ઞાનાતિશય દેખાય છે. fes:इत्थं विशेषणसिद्धिमभिधाय विशेष्यसिद्ध्यर्थमाहनिरावरणत्वं च प्राग् हेतुतयोपन्यस्तम् आवरणक्षयाद्-आवरणस्य-ज्ञानावरणादेः, क्षयात्-निर्मूलप्रलयात्। ननु जीवाविभागीभूतस्यावरणस्य क्षय एव दुरुपपादः, इत्याशङ्क्याह- क्षयश्च उक्तरूपः, प्रतिपक्षसेवनया मिथ्यादर्शनादीनां सामान्यबन्धहेतूनां ज्ञानप्रत्यनीकान्तरायोपघातादीनां च विशेषहेतूनां, प्रतिपक्षस्य-विरोधिनः सम्यग्दर्शनादेर्शानबहुमानादेश्च सेवनया-अभ्यासेन, प्रयोगोऽत्र, यद् यस्य कारणेन सह विरुध्यते तत् तद्विरुध्यमानसेवने क्षीयते, यथा रोमोद्धषणादिकारणेन शीतेन विरुध्यमानस्याग्नेरासेवने रोमोद्धषणादिर्विकारः, विरुध्यते चावरणहेतुभिर्मिथ्यादर्शनादिभिः सह सम्यग्दर्शनादिगुणकलाप इति कारणविरुद्धोपलब्धिः।
नन्वतीन्द्रियत्वादावरणक्षयस्य कथं तेन हेतोः प्रतिबन्धसिद्धिरित्याशङ्क्याह- तत्तानवोपलब्धः तस्यआवरणस्य, तानवं-तुच्छभावो देशक्षयलक्षणः प्रकृतयैव प्रतिपक्षसेवनया, तस्योपलब्धः, स्वानुभवादिसिद्धज्ञानादिवृद्ध्यन्यथानुपपत्तेः प्रतिबन्धसिद्धिः, न च वक्तव्यं प्रतिपक्षसेवनया तानवमात्रोपलब्धः कथं सर्वावरणक्षयनिश्चय इति?' ये यतो देशतः क्षीयमाणा दृश्यन्ते ते ततः प्रकृष्टावस्थात् संभवत्सर्वक्षया अपि, चिकित्सासमीरणादिभ्य इव रोगजलधरादय इति, एवं च जीवाविभागीभूतस्यापि चिकित्सातो रोगस्येवावरणस्य प्रतिपक्षसेवनया क्षयोऽदुष्ट इति यत्किञ्चिदेतत् यदुतावरणक्षय एव दुरुपपाद इति। .. अथ प्रकृतिसद्धिमाह- तत्क्षये च-आवरणक्षये च, सर्वज्ञानं सर्वज्ञेयावबोधः, कुत इत्याह- तत्स्वभावत्वेन, स्वभावो ह्यसौ जीवस्य यदावरणक्षये सर्वज्ञानम्, एतदेव भावयति- दृश्यते च-प्रतीयते चानुभवानुमानादिभिः, आवरणहानिसमुत्थो निद्राद्यावरणक्षयविशेषप्रभवो, ज्ञानातिशयो ज्ञानप्रकर्षः। पंबिवार्थ :
इत्थं विशेषणसिद्धि ..... ज्ञानप्रकर्षः । मा शतपूर्वमा मलितविस्तराम { मे शत, विशेषानी સિદ્ધિને કહી=સર્વજ્ઞ-સર્વદર્શી સ્વભાવ હોતે છતે નિરાવરણરૂપ હેતુથી ભગવાનમાં અપ્રતિહતવરજ્ઞાન
નપણું સ્થાપન કર્યું તેમાં રહેલા હેતુના વિશેષણ એવા સર્વજ્ઞ સર્વદર્શન સ્વભાવતાની સિદ્ધિને કહીને, વિશેષ્યની સિદ્ધિ માટે=નિરાવરણત્વરૂપ વિશેની સિદ્ધિ માટે, કહે છે –
અને પૂર્વમાં હેતુપણાથી ઉપન્યસ્ત એવું નિરાવરણપણું આવરણના ક્ષયથી છે=જ્ઞાનાવરણાદિ આવરણના નિર્મુલ પ્રલયરૂપ ક્ષયથી છે. નથી શંકા કરે છે – જીવની સાથે અવિભાગીભૂત આવરણનો ક્ષય જ દુરુપપાદ છે= સ્વીકારી