SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ७५ લલિતવિસ્તરા ભાગ-૧ फलमेतदितिपरिभावनीयमिति। ___३. तथा विधिपरता-मण्डलिनिषद्याऽक्षादौ प्रयत्नः, ज्येष्ठानुक्रमपालनम्, उचितासनक्रिया, सर्वथा विक्षेपसंत्यागः, उपयोगप्रधानतेति श्रवणविधिः, हेतुरयं कल्याणपरम्परायाः, अतो हि नियमतः सम्यग्ज्ञानम्, न ह्युपाय उपेयव्यभिचारी, तद्भावानुपपत्तेरिति। ४. तथा बोधपरिणतिः-सम्यग्ज्ञानस्थिरता, रहिता कुतर्कयोगेन, संवृतरत्नाधाराबाप्तिकल्पा, युक्ता मार्गानुसारितया, तन्त्रयुक्तिप्रधाना, स्तोकायामप्यस्यां न विपर्ययो भवति, अनाभोगमात्रं; साध्यव्याधिकल्पं तु तद्, वैद्यविशेषपरिज्ञानादिति। ५. तथा स्थैर्य-ज्ञानर्थ्यनुत्सेकः, तदज्ञानुपहसनं, विवादपरित्यागः, अज्ञबुद्धिभेदाकरणं, प्रज्ञापनीये नियोगः, सेयं पात्रता नाम बहुमता गुणज्ञानां विग्रहवती शमश्रीः, स्वाश्रयो भावसम्पदामिति। ६. तथा उक्तस्य विज्ञातस्य तत्तत्कालयोगिनः तदासेवनसमये तथोपयोगपूर्वं शक्तितस्तथाक्रिया, नौषधज्ञानमात्रादारोग्यम् क्रियोपयोग्येव तत्, न चेयं यादृच्छिकी शस्ता, प्रत्यपायसम्भवादिति। ७. तथा 'अल्पभवता' व्याख्याङ्ग, प्रदीर्घतरसंसारिणस्तत्त्वज्ञानायोगात्, तत्र अल्पः पुद्गलपरावर्तादारतो, भवः संसारो, यस्य तद्भावः-अल्पभवता, न हि दीर्घदौर्गत्यभाक् चिन्तामणिरत्नावाप्तिहेतुः, एवमेव नानेकपुद्गलपरावर्तभाजो व्याख्याङ्गमिति समयसारविदः, अतः साकल्यत एतेषां व्याख्यासिद्धिः, तस्याः सम्यग्ज्ञानहेतुत्वादिति सूक्ष्मधियाऽलोचनीयमेतत्। ललितविस्तारार्थ :તેનું લક્ષણ વ્યાખ્યાનું લક્ષણ, સંહિતાદિ છે. જે પ્રમાણે કહેવાયું છે – (१) iहिता (२) पE (3) पहा () पहविग्रह (५) यातना (७) मने प्रत्यपरथान. तानी=सूानी, छ प्रारजी व्याण्या छ. 'इति' रानी समाप्तिमा छे. વળી, આનાં અંગો=વ્યાખ્યાના અવયવો, જિજ્ઞાસા, ગુરુયોગ, વિધિ ઈત્યાદિ છે. અહીં પણ= વ્યાખ્યાનાં અંગોમાં પણ, કહેવાયું છે – (१) AUNI (२) गुरुयोग (3) विधिपरd () जोधपरियति (५) स्थैर्य (७) 6salया (७) मत्यमा વ્યાખ્યાનાં અંગો છે, એ પ્રમાણે સમયવિશાસ્ત્રને જાણનારા પુરુષો કહે છે. પૂર્વે વ્યાખ્યાનાં સંહિતાદિ છ લક્ષણો બતાવ્યાં, તે સંહિતાદિ લક્ષણો નમુત્થણં સૂત્રમાં કઈ રીતે છે? તે पताछ - (१)त्यां=-iledis deli, 'नमोऽस्त्वर्हद्भ्यः' मे Riहिताछ मर्थात् तिने नमार थामो' मे सहिता छ.
SR No.022463
Book TitleLalit Vistara Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy