________________
છે.
ચૈત્યવંદનની પૂર્વની ભૂમિકા न कुतोऽपि तदनभिज्ञान बिभेति, 'शास्त्रेण' आगमेन, 'अपर्युदस्तः'-अप्रतिक्रुष्टः, स च एवं लक्षणो यः त्रिवर्गरूपपुरुषार्थचिन्तायां धर्ममेव बहुमन्यते, इहलोकपरलोकयोविधिपरो, ब्राह्मणादिस्ववर्णोचितविशुद्धवृत्तिमांश्चेति, 'विधिपरा' इति, विधिः इहलोकपरलोकयोरविरुद्धफलमनुष्ठानं, स परः प्रधानं, येषां ते तथा 'उचितवृत्तय' इति-स्वकुलाधुचितशुद्धजीवनोपाया इति।
ननु ज्ञानावरणादिकर्मविशेष उपहन्तरि सति सम्यक्चैत्यवन्दनलाभाभावात् तत्क्षयवानेवाधिकारी वाच्यः, किमेतद्बहुमान्यादिगवेषणया? इत्याह
'नहीत्यादि', न=नैव, हिः-यस्माद्, विशिष्टकर्मक्षयं, विशिष्टस्य-अन्तःकोटिकोट्यधिकस्थितेः कर्मणोज्ञानावरणादेः, क्षयो-विनाशः, तम् अन्तरेण-विना, इत्थंभूता-एतद्बहुमान्यादिप्रकारमापना, भवन्ति-वर्तन्ते, तत एतद्बहुमान्यादिव्यङ्ग्यकर्मविशेषक्षयवानेवाधिकारी, नापर इति, भवतु नामैवं, तथापि कथमित्थमेषामुपन्यासनियम इत्याह-'क्रमोऽपि' इत्यादि, 'न चायमिति, न च नैव, अयं-भावः चैत्यवन्दनादिविषयः शुभपरिणामरूपः संवेगादिः विधिप्रयोगहेतुरिति। _ 'न चामुष्मिके'त्यादि, न च नैव। 'च'शब्दः उचितवृत्तेविधिपूर्वकत्वभावनासूचनार्थः, आमुष्मिकविधौपरलोकफले कृत्ये, किं पुनरैहिकविधाविति अपे'रर्थः, अनुचितकारिणो विरुद्धप्रवृत्तयः, अन्यत्र-इहलोके, उचितवृत्तयः स्वकुलाधुचितपरिशुद्धसमाचारा भवन्ति, परलोकप्रधानस्यैवेहाप्योचित्यप्रवृत्तेः, तदुक्तम्'परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत्। आत्मानं योऽतिसन्धत्ते सोऽन्यस्मै स्यात्कथं हितः?।।' कुत एतदित्याहविषयभेदेन भिन्नविषयतया, 'तदौचित्याभावात्' तयोः इहलोकपरलोकयोः, औचित्यस्य दृष्टादृष्टापायपरिहारप्रवृत्तिरूपस्य अभावात्, यदेव ह्यमुस्मिन् परिणामसुन्दरं कृत्यमिहापि तदेवेति विधिपरता विधिपूर्वकमेवोचितवृत्तित्वमिति। प्रकारान्तरनिरसनायाह-'अप्रेक्षापूर्वकारिविजृम्भितं हि तत्' अप्रेक्षापूर्वकारिणो ह्येवं विजृम्भन्ते यदुतैकत्रानुचितकारिणोऽप्यन्यत्रोचितकारिणो भवेयुरिति । लार्थ :
अर्थीत्यादि। 'अर्थी' ..... भवेयुरिति ।। अर्थीत्यादिवो अर्थ - धर्म मशिनो प्रस्ताव હોવાથી તેના=ધર્મના, અભિલાષના અતિરેકવાળો જીવ અર્થી છે. નિરપેક્ષપણાથી ધર્મને આચરતો એવો જીવ તેના અનભિજ્ઞ=ધર્મને નહીં જાગનારા, એવા કોઈનાથી પણ ડરતો નથી, શાસ્ત્રથી અપથુદસ્ત છે, (તે) આ ત્રણ ગુણોવાળા ધર્મના અધિકારી છે એમ અવય છે.
અને તે આવા લક્ષણવાળો=અર્થી-સમર્થ-શાસ્ત્રથી અપકુંદસ્વરૂપ લક્ષણવાળો, જે છે તે ત્રિવર્ગરૂપ પુરુષાર્થની ચિંતામાં=ધર્મ-અર્થ-કામરૂપ ત્રણ પુરુષાર્થની વિચારણામાં, ધર્મને જ બહુમાને છે, આલોક५२rls विषय Calvi ५२ , lugule स्वाति यत विशुद्ध कृतियाको छ, 'इति' धर्मना અધિકારી જીવના લક્ષણનું ચૈત્યવંદન સૂત્રના અધિકારી જીવના લક્ષણ સાથે જે યોજન બતાવ્યું,