________________
૧૧૪
લલિતવિસ્તરા ભાગ-૧ स्तात्त्विको भवेद्' इति, 'प्रथमो'=धर्मसंन्याससंज्ञितः सामर्थ्ययोगः, 'तात्त्विक: पारमार्थिको भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः, अतोऽयमित्थमुपन्यास इति। अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति सावधप्रवृत्तिलक्षणधर्मसंन्यासयोगः, प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात्। 'आयोज्यकरणादूर्ध्वम् इति केवलाभोगेनाचिन्त्यवीर्यतया आयोज्य-ज्ञात्वा, तथातथातत्तत्कालक्षपणीयत्वेन भवोपग्राहिकर्मणस्तथाऽवस्थानभावेन करणं कृतिः, आयोज्यकरणं; शैलेश्यवस्थाफलमेतत्, अत एवाह 'द्वितीय इति तद्विदः' योगसंन्याससंज्ञितः सामर्थ्ययोग इति तद्विदोऽभिदधति शैलेश्यवस्थायामस्य भावात्।।८।।
यतः आयोज्यकरणावं तु द्वितीयः। 'अतस्तु' इत्यादि, अत एव-शैलेश्यवस्थायां योगसंन्यासात् कारणात्, अयोगो-योगाभावो, योगानां मैत्र्यादीनां 'मध्ये' इति गम्यते, योगः परः प्रधानः, उदाहृतः, कथमित्याह- 'मोक्षयोजनभावेन' हेतुना, 'योजना योग' इति कृत्वा, स्वरूपमस्याह, 'सर्वसंन्यासलक्षणो', अधर्मधर्मसंन्यासयोरप्यत्र परिशुद्धिभावादिति। 'आदि' शब्दाद्एतत्त्रयमनाश्रित्य, विशेषेणैतदुद्भवाः। योगदृष्टय उच्यन्ते, अष्टौ सामान्यतस्तु ताः।।१।। मित्रा तारा बला दीप्रा, स्थिरा कान्ता प्रभा परा। नामानि योगदृष्टीनां, लक्षणं च निबोधत।।२।। इत्यादि ग्रन्थो दृश्यः।।९।। निवार्थ:'न्यायतन्त्रसिद्धाः' ..... ग्रन्थो दृश्यः ।। व्यायali मेट व्याय=युतिa or iaमाराम, नापीते न्याय३५ थी, ASHISd, Swithoule छ; 43 समयमा=avi, सूत्रथीना વચનથી, ક્યાંય પણ=કોઈપણ શાસ્ત્રમાં, તેમનું અશ્રવણ છે=ઈચ્છાયોગાદિનું અશ્રવણ છે, અને ગામડ્યોપતિ ઈત્યાદિને કહેશે=ગ્રંથકારશ્રી આગળ યુક્તિરૂપ જ આગમ છે એમ સ્વીકારવા માટે
शे. कर्तुं Stuilt walsaas =२७योनि स्व३पने बताया 4 wala छ, मेसी esaasी, व्याण्या राय छ - टोs-१नी व्याण्या:
તે પ્રકારના કર્મના ક્ષયોપશમના ભાવને કારણે લિવ્યંજ જ શાસ્ત્રમાં જે રીતે ધમનુષ્ઠાન કરવાનાં કહ્યા છે તે રીતે જ, કરવાની ઈચ્છાવાળા કોઈકનો ધર્માનુષ્ઠાન કરવાની ઇચ્છાવાળા કોઈક अपनो.
આ જ વિશેષ કરાય છે=કરવાની ઇચ્છાવાળો જીવ જ વિશેષણથી વિશેષિત કરાય છે – શ્રત અર્થવાળાનો=સાંભળેલ આગમવાળા કરવાની ઈચ્છાવાળા જીવનો.
मह प्रश्न थाय 3 श्रुतार्थस्य श०६मा 'अर्थ'नो अर्थ 'आगम' ३५ यो ? तथा ४ छ -