________________
(५) निराकरणदिशा सामव्यवहारिकप्रत्यक्षविभागोपवर्णनम्, इद्रियाणांपाप्यकारिखाप्राप्यकारिखदर्शनम्, बौद्धाभिमतश्रवणामाप्यकारिवनिरसनयुक्ति कदम्बकम् , श्रेत्रस्य शब्दकृतानुग्रहदर्शने भगवन्तस्तीर्थकरा एव निदर्शनविषयीकृता आगमवचनेन, व्यञ्जनावग्रहोपपन्नताद्वारण श्रेत्रमाप्यकारितासिद्धिः,सामान्यावबोधात्मकदर्शनान्तर्गतचक्षुर्दर्शनादिविभागमुखेनापि तसिद्धयुपवर्णनम् । कर्णप्राप्यकारितासिद्धिनिगमनं रत्रमभमूरिपादप्रदर्शितेन पद्येन ॥ नैयायिकसम्मतशब्दगुणवखण्डनोपक्रमः ।। उपपत्तिपूर्व श्रवणपथनिरूपणम्, शब्दद्रव्यत्वसिद्धियुक्तिकदम्बकम् , अन्तरान्तरानेकान्तवादसिद्धिस्समवायादिखण्डनश्च, उच्छृङ्खलनैयायिकपरिकल्पितशब्दवायुगुणत्वापाकृतिः, शब्दगुणफत्वेनैव नभस उपपन्नतेतरथा तन्नोपपद्यतेत्यभिमानवतांनैयायिकानां सयुक्तिकमाकाशस्य स्वतःपतिष्ठिततत्त्वत्वख्यापनेन निराकरणम् , तदन्तःपातिन्या एकस्मिन्नपि नभःप्रदेशेऽनन्तपरमाणुयावद्र्व्यव्यवस्थितेःसोपपत्ति सनिदर्शनं चोपवर्णनम् , नाममात्रेग धमोदिद्रव्याणांप्रज्ञापनम्, एतेन ये केचनानाघ्राय जैनदर्श गन्धमपि ज्ञानलवदुर्विदग्धतमा अविकलफेवलालोकबलावलोकितलोकालोकप्रतिष्ठितार्थसाथोहेद्वदनविनिर्गतसद्पतक्वान्यनाकलय्यानास्वाय तद्व्याख्यानसुस्वादुसुधास्यन्दंदीपायां पदीपकलिकायां शलभायमाना जैनाभिमततया पदार्थव्याख्या विदधतोजै-जातानभिप्रेतं विपनविषाहारोद्गारकल्पमसत्यतममुन्मत्ता इवोलुपन्त्यधमाध्वन्यात्मानंनिपातयनास्ते तद्रूपाएव संसूचिताःसम्माभिलापुकाणां पुरः॥ आकाशस्य द्रव्यतैव नास्तीति नास्तिकानुकारिनव्यनैयायिकमतपरासनम्, पौद्गलिकत्वेऽपि शब्दस्य पुद्गलप्रक्षेपातिचाराच्छब्दाणुपातातिचारस्यातिरिक्ततासिद्धिः, बौद्धपरिकल्पितशब्दायतननिरासः, अनेकागमग्रन्थप ठनोत्पत्तिपूर्वकं शब्दपौद्गलिकत्वोपदर्शनमिषेणानेकत्तत्त्वोपवर्णनम्, सनिदर्शनंवर्गणाकल्पनमयोजनम्, यन्त्राहतत्वे