________________
मविषयाशीविषविषविलुप्तभावजीवनजन्तुजातजाङ्गलीमन्त्रायनाणानामनवयविद्याविद्याधरीलीलाविलाससफलीकृतजनीनामपारासारसंसारा. रण्यविनिर्जिगमिषुनिरुपसर्गसन्मार्गमार्गणाभिरतभव्यजनबातशरण्याना परहितकरणैकार्पितकरणानां परोपकारकर्मकर्मठशिरोमणीनां ब.थाभ्यन्तरानवरतसदाचरण चरणकरणसप्ततियोगयोगकरणत्रिकविशुद्धित्रिपथगापगाप्रवाह निर्घातान्तरकलुषकल्मषाणामखिलपक्चनमातृसमितिगुप्तिलतोत्करपुष्पाकराणामनल्पाभीष्टकान्तिकात्यन्तिकफलप्रदानकल्पद्रुमाणामात्महिताहितविवेकयाथात्म्यावबोधप्रतिपन्थिमोहसन्तमसविध्वंसतरणीनामशेषसत्त्वार्णवोल्लासेन्दुवदनानां भरतभूीमभूषणानाममेयगुणमणिमकराकरायमाणानां सर्वतन्त्रस्वतन्त्राणां प्रचण्डोइण्डसंसारार्णवनिमज्जनकनिवन्धनमनोवृत्तिवशीकारमहामन्त्रनिखिलश्रुतरनाराधनोपचारसदाप्ताममावेदिताङ्गोपाङ्गादियोगवियोपविद्यादिपीठपञ्चकायनुष्ठानसमाचरणगणभृदादिमहापुरुषसमाराधितश्रीमरिमत्रसमाराधनावाप्तगणभृ पदवीविभूषितानामखण्डमदिनीविदितज्ञानोपदेशादिप्रभावातिशयसंस्मारितातीतयुगप्रधानानामनेकपत्यमात्यकोटीश्वरेभ्यवर्गादिपर्षदुपासितपादारविन्दानां स्वपादपावनीकृतावनिवलयानां प्रतपत्साम्राज्यानां सकलमूरिपुरन्दरभट्टारकश्रीतपोगच्छाचार्यश्रीमदविजयनमिसूरिपादानां प्रसत्तिरेव परमकारणं मन्दमतेमीदशस्य ॥ इतोऽवलोक्यमाने विषयविभागे पूर्व तावदेतस्या वर्गsस्मिन् परीक्षापातनिकायां भवस्वरूपोपदर्शनपूर्वकमसारसंसारापारपारदर्शनतरण्डस्य तत्वावबोधस्थादेयता सममूचि। ततश्च परीक्षालक्षणमुपवर्ण्य प्रमितिलक्षगप्रतिपादनमिषेण तत्स्वरूपविसंवादिनां निराचिकीर्षितानां योगसाङ्ख्याद्वैतवादिवौद्धादीनां लक्षगगतविशेषणपात्रत्तिविधया सम्मतप्रमाणदुष्टांश मानिरूपणम् , प्रमाणभेदकीर्तनम्, अनेकदर्शनपतिपत्रमाणविभागगणनापतिपादकपद्यानि, सदागृहीतरमाण