________________
२५
णामी शब्दः शब्द इति कृतकथामी कुम्भ इति
पञ्चमः सोपानः। व्यतिरेकः । अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः । तत्रैव यदकृतकं तन्नित्यं यथा खमिति विपरीतव्यतिरेक इति। स्खलक्षणातिक्रमेणोपनयनिगमनवचने तदाभासौ । यथा परिणामी शब्दः कृतकत्वात् यः कृतकः स परिणामी यथा घट इत्यत्र परिणामी च शब्द इति कृतकश्च घट इति च । तत्रैव प्रयोगे तसात् कृतकः शब्द इति तस्मात् परिणामी कुम्भ इति च । अनाप्तवचनप्रभवं ज्ञानमागमाभासम् यथा कूलङ्कषायाः कूले सन्ति मोदकराशयः धावत बालाः । प्रत्यक्षमेवैकं प्रमाणमित्यादि सङ्ख्यानं प्रमाणस्य सङ्ख्याभासम् , प्रमाणसङ्ख्याभ्युपगमश्च परेषाम्
चार्वाको हि समक्षमेकमनुमायुग बौद्धवैशेषिको साङ्ख्यः शाब्दयुतं द्वयं तदुपमायुक् चाक्षपादत्रयम् । सार्थापत्तिचतुष्टयं वदति तत् मानं प्रभाकृत्पुन
भट्टः सर्वमभावयुक् जिनमतेऽध्यक्षं परोक्षं द्वयम् ॥१॥ इत्यतोऽवसेयः। सामान्यमेव विशेष एव तद् द्वयं वा स्वतत्रमित्यादिः प्रमाणस्य विषयाभासः। अभिन्नमेव भिन्नमेव वा प्रमाणात् फलं फलाभासमिति ॥ इति श्रीन्यायतीर्थप्रकरणे प्रमाणाद्याभासखरूपनिवेदनात्मा
पञ्चमः सोपानः ॥५॥
न्याय. ४