________________
* अद्वितीय एव ईश्वरः * अनन्तज्ञानविज्ञानमयः, सच्चिदानन्दघनस्वरूपः, सर्वथाऽष्टादशदोषरहितो भगवान् जगतामद्वितीय एवअलौकिक एव, अनुपम एव तथा आदर्श एवैव। ये च तं विश्व-सृष्टि-करिं, पालक संहारकं वेति समामनन्ति, तत्कार्यसम्पादनार्थमायुधवन्तमीश्वरं सम्भावयन्ति । नैतदुपयुज्यते । यतो हि शुद्ध-बुद्ध-मुक्तस्वरूपो भगवान् कथं कर्दममये संसारचक्र-संचालने स्वात्मानं प्रदूषयेत् ? स्त्रिभिस्सार्द्ध कथमसौ विलासं कुर्यात् ? वीतरागत्वात् । प्राकृत पुरुष इव ईश्वरो भवेत् चेत् कथं विवेकी पुरुषः तस्य स्मरणं पूजनं भजनं वा कुर्यात् ? जगतस्तन्त्रस्तु स्वतन्त्रः । नासौ प्रपञ्चकारी। स तु कर्मजालानि संशोध्यात्मानं पवित्रीकृत्य परमात्मपदवीम् अधिश्रितो जगतामाराध्यः पूज्यो वन्दनीयः । स तु अनन्तज्ञानानन्दमयो देवः ।
अत्र खलु श्रीमद् गीतायाः पंक्तिरियमनुसन्धेया'न कर्तृत्वं न कर्मारिण, लोकस्य सृजति प्रभुः।' 'नित्यं चिन्मयोऽनन्त-ज्ञानमयो वीतरागी। स एव भगवान ईश्वरो देवो वेति शम् ॥'
जगत्कर्तृत्व-मीमांसा-११