________________
॥॥ ॐ ह्रीं अह नमः 卐 ऐं नमः ।।
॥ सद्गुरुभ्यो नमः ॥ cirmirememorrrrrrrrrrrrn
* जगत्कर्तृत्व-मीमांसा * } है [ सरल हिन्दी भाषानुवाद सहिता]
Common
[मङ्गलाचरणम् ] जिनेन्द्रमीश्वरं नत्वा, सद्गुरु जिनभारतीम् । जगत्कर्तृत्वमीमांसा, सत्येयं लिख्यते मया ॥१॥
ॐ परमात्मा-लक्षणम् ॥ देवः, ईश्वरः, भगवान् इत्यादि नानानामसंकीर्तनः स्तूयते स्मर्यते पूज्यते च परमात्मा। तस्य च कि तावल्लक्षणमिति विषये दोषरहिता, शुद्ध-बुद्ध-स्वरूपस्थितिरेव परमात्मनो लक्षणत्वेन संघटते। जगत्सु बहुषु दूषणेषु सत्सु राग-द्वषो विशेषतो संसारबन्धनकारको महाघातको पातको चेति नात्र केषामपि विदुषां विसंवादः । तयोः परिहारं कृत्वा यश्च कैवल्यमधिगतः स खलु परमात्मापदवाच्यतामहति । लोकतत्त्वनिर्णयनामक ग्रन्थं
जगत्कर्तृत्व-मीमांसा-२