________________
विश्वोऽयमतीवविचित्रः । अत्र खलु जङ्गमस्थावरभेदेन द्विधा स्वरूपं विभाति । चेतनधर्मसंवलिताः जङ्गमाः । अचेतनास्तावत् स्थावराः। तत्र जिज्ञासावृत्तिरुदेति यदयं विश्वः केनापि बुद्धिमता का निर्मितोऽथवा स्वभावत एवास्य प्रवृत्तिः । सत्ता ? प्रश्नोऽयं पौनः पुण्येन विश्वस्मिन् उत्थितेऽद्यावधि शेमुषोमतां बुद्धिव्यायामविषयः । नाहं परमार्थ-तत्त्ववेत्ता तथापि परमार्थतत्त्वविदां वचोऽनुरागः सन् यथामति 'विश्वकर्तृत्वमीमांसा' चिकीर्षुरस्मि ।
किमस्य चित्रविचित्रस्य जगतः कश्चित् वस्तुतः कर्ता अस्ति ? किं तावदीश्वर एव तस्य कर्ता ? विषयेऽस्मिन् नैयायिकाः [वैशेषिकाः] कथयन्ति-यज्जगदेतत् कार्यम् । कार्योत्पत्ति कारणमन्तरा न सम्भवति । अतो जगतोऽप्युत्पत्तिकारणमसन्दिग्धम् । जगद्वैचित्र्यादपि कश्चिद् बुद्धिमान् कर्तेत्यनुमीयते । स च सर्वव्यापी सर्वज्ञः ईश्वर एवेति । __ जैनदार्शनिकानां मतं नैयायिकमत-समीक्षा-पुरस्सरमनुसन्धेयम् । यदा नैयायिकाः जगत् कार्यमिति कथयन्ति, तदा तेषां किं तात्पर्यम् ? किं तेषामिदमाकूतम् ? (१) सावयवत्वाज्जगत् कार्यम् ?
विश्वकर्तृत्व-मीमांसा-२