________________
प्रमाणनयतत्त्वालोकालङ्कारः ।
व्यापका तुपलब्धिर्यथा नास्त्यत्रप्रदेशे प नमः पादपानुपलब्धेः ॥९३॥ कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्ति के बीज मङ्कुरानवलोकनात् ॥ ९४ ॥ कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयोभावास्तत्त्वार्थश्रद्वानाभावात् ॥९५॥ पूर्वच रानुपलब्धिर्यथा नोगमिष्यति मुहूर्त्तान्ते स्वातिनक्षत्रं चित्रोदयादर्शनात् ॥९६॥ उत्तरचरानुपलब्धिर्यथा नोदगमत् पूर्वभद्रपदा मुहूर्तात् पूर्वमुत्तरभद्रपदोदमानव - मान् ॥ ९७ ॥
सहचरानुपलब्धिर्यथा नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलब्धेः ॥ ९८ ॥ विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा९९