SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ न्यायावतारः ८१ ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० यावन्नायं प्राप्ताप्रमेयप्रभासनपटुपरमज्ञानपाटवः । कथं च तस्य ज्ञानोत्पादकारणसमवायः समवैति, किमेवमेव सर्वभावाः स्वभावेने'त्यादिवत, किंवा कालेन 'न कालव्यतिरेकेण गर्भबालशुभादिक 'मित्यादिवत् । यद्वा-'न कर्तारमतिक्रम्य किञ्चिज्जगति जायते' इत्यादिवदित्याशङ्कासम्भवे स्वभावस्य विचित्रत्वाभावात् तत्तद्वैचित्र्यस्यानिबन्धनत्व पत्तिं कालनियत्यादिकमपि तथैवावधार्यापरिमितदूषणपूरपूरितमात्मनो ज्ञानकरणेन्द्रियादिकर्मणां तथैवान्येषामपि व्याचिचिक्षिषत्रःफत् त्वं प्रतिपादयन्त आहुः-'कर्ते'ति । करोति-विदधाति मिथ्यात्वाविरतिकषाययोगादिभिरष्ठप्रकारमप्यदृष्टमिति कर्ता । न च वाच्यं को हेतुर्मिथ्यात्वादीनामिति। कर्मणोऽनादित्वेन तदसम्भवाभावात्, भवन्ति च कर्माणि पूर्वेषां पूर्वेषां कार्यमुत्तरेषां च कारणभिति। बीजा. ङ्कुरन्यायेनोपपत्ते नवस्था क्षयङ्करी । यतः सैवाऽनवस्था भवेत् क्षयङ्करी, यत्र स्वसिद्धयेऽन्यमन्यमवलम्बते वस्तु । न चेमान्येव न सिद्धानि तदुत्पत्तिविमार्गणे एव पूर्वकर्मपर्यन्तमनुधावन्ति । बीजमपि समधिगतं प्रत्यक्षेण कुत उत्पन्नमित्यन्विष्यते तदुपादानं, तदाङ्. कुरे, तदुपादानान्वेषगे च बीजे, एवमग्रतोपतो भवत्यनुसरणमिति । यथैव च बीजस्यानादिता, तथैव कर्मणामपीति सुध्येयं सुधीभिः। ननु च कथमात्मनः कर्त्त त्वं ?, यतो जाघटीति तदहङ्कारस्य, अहं करोमिति प्रत्ययात् । यदाह-अहङ्कारः कर्ता,न पुरुषः । अहङ्कारश्च लाघवख्यातिसौख्यलक्षणसत्त्व दुःखक्रियालक्षणरजः-रोषलक्षणतमोरूपत्रिगुणसाम्यावस्थालक्षणप्रकृतिजबुद्धिजन्यः न च वाच्यम् अचेतनस्य तस्य कथं कर्त्त ता ? बुद्धिधर्मस्वात्तस्य, सापि प्रकृतिलक्षणाऽचेतनजन्येति । कः किमाह ? क्षीरादिवद्भवत्येवावेतनस्यापि कर्त्त त्वम । पुरुषत्वसङ्गत्वा व कर्ता । 'असङ्गोऽयं पुरुष' इतिवचनात् । सति चासङ्गत्वे यदि कर्तवमनुमन्यते, स्यात्तदा मुक्तानामपि कर्त्त ता । तथाच मुत्ति:संसारयोरविशेषः । न च वाच्यं तय स्त्वदृष्टस्य कर्त्तत्वम् यत्तत्सम्बन्धं चेत् पुरुषस्यासङ्गताव्याघातः, असङ्गत्वे च न स्यात्ततः किञ्चि
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy