________________
मुत्तरज्ञाने शक्तिमाहुः । सा च क्षणसन्ततिस्तदर्शनप्रसिद्धा प्रदीपलिकावनवनवोत्पद्यमाना क्षणपरम्परा । एने द्वेऽपि अभेदभेदाऽनुभयनै घटेते । न तावदभेदेन तादात्म्येन ते घटेते तयोहिं अभेदे वासना वा स्यात क्षणपरम्परा वा, न इयम । यदि यस्मादभिन्नं न तत्ततः पृथगुपलभ्यते । यथा घटात् घटस्वरूपम् । न च भेदेन ते युज्यते । सा वासना क्षणिका चेत्तहिं क्षणेभ्यस्तस्याः पृथक्कल्पनं व्यर्थम् अक्षणिका चेत्त. था पदार्थान्तराणां क्षणिकत्वकल्पनाप्रयासो व्यसनमात्रम् । अनुभयपक्षणापि न घटेते । उत्तरार्धमाह त. त इति,त्वदुक्तानि भवद्वचनानि भेदाभेदस्याबादसंवादपूतानि परे कुतीर्थ्याः सौगताः प्रयन्तु माद्रियन्ताम् । अत्रोपमानमाह-तटादीत्यादि, तटं न पश्यतीति तटादर्शी यः शकुन्तपोतः पक्षिशावकस्तस्य न्याय उदाहरणं । यथा शकुनिशावकः समुद्रान्तः पतितस्तटप्राप्तये मुग्धतयोडीनः अब्धिमवलोकयस्तटमदृष्टवैव तदेव तटस्थानमाश्रयते गत्यन्तराभावात् । ए. वं कुत्तीर्थ्यास्तदुक्तं भेदाभेदपक्षमनिच्छयापि कक्षीकुवाणास्त्वच्छासनमेव प्रतिपयन्ताम् ॥ १९ ॥
साम्प्रतमक्रियाषादिनां लोकायतिकानां मतं सर्वाधमा स्वादन्ते उपन्यस्यन् तम्मतमूल्यस्य प्रत्यक्षप्रमाणस्यानुमा-.. नादिप्रमाणान्तरानङ्गीकारेऽकिश्चित्करस्वप्रदर्शनेन तेषां प्र.... झायाः प्रमादमादर्शयति