________________
श्लोक क्षणिकैकान्तपक्षेऽपि प्रेत्यभावाद्यसंभवः । प्रत्यभिज्ञाद्यभावान कार्यारम्भः कुतः फलम् ॥ यद्यसत्सर्वथा कार्य तन्माजनि खपुष्पवत् ।। मोपादाननियामोऽभून्माश्वासः कार्यजन्मनि ॥ नहेतुफलभावादिरन्यभावादनन्वयात् सन्तानान्तरवनैकः सन्तानस्तद्वतः पृथक् ॥ अन्येष्वनन्यशद्वोऽयं संवृत्तिनं मृषा कथम् । मुख्यार्थः संवृतिन स्याद्विना मुरव्यान्न संवृत्तिः ॥ चतुष्कोटेर्विकप्लस्य सर्वान्तेषूक्तयोगतः । तत्वान्यत्वमवाच्यं च तयोःसंतानतद्वतोः ॥ अवक्तव्यचतुष्कोटिर्विकालोऽपि न कथ्यताम् । असान्तमवस्तु स्यादविशेष्यविशेषणम् ॥ द्रव्याद्यन्तर्भावेन निषेधः संज्ञिनः सतः । असद्धदो न भावस्तु स्थानं विधिनिषेधयोः ॥ अवस्त्वनभिलाप्पं स्यात्सर्वान्तः परिवर्जितम् । वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥ सर्वान्ताश्चेदवक्तव्यास्तेषां किं वचनं पुनः । संवृतिश्चेन्मृषैवैषा परमार्थविपर्ययात् ॥ अशक्यत्वादवाच्यं किमभावास्किमबोधतः । आद्यन्तोक्तिद्वयं न स्यात् किं व्याजेनोच्यतां स्फुटं ॥ हिनस्त्यनभिसन्धातृ न हिनस्त्यभिसन्धिमत् । बद्धयते तद्वयापेतं चित्तं बद्धं न मुच्यते ॥ अहेतुकत्वान्नाशस्य हिंसा हेतुन हिंसकः । चित्तसंततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः ॥ विरूपकार्यारम्भाय यदि हेतु समागमः । आश्रयिभ्यामनन्योऽसावविशेषादयुक्तवत् ॥ स्कंधाःसन्ततयश्चैव संवृतित्वादसंस्कृताः । स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् ॥ विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।