________________
-नं.
८
९
१०
११
१२
श्लोकसूची ।
spooch श्लोक
देवागमन भो यान चामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥ अध्यात्मं बहिरप्येष विग्रहादिमहोदयः । दिव्यः सत्यो दिवौकष्वप्यस्ति रागादिमत्सु सः ॥ तीर्थकृत्समयानां च परस्परविरोधतः । सर्वेषामाप्ता नास्ति कश्चिदेव भवेद्गुरुः ॥ दोषावरणयोर्हानिर्निः शेषास्त्यतिशायिनात् । कचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः ॥ सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽभ्यादिरिति सर्वज्ञसंस्थितिः ॥ सत्वमेवासि निर्दोष युक्तिशास्त्राविरोधिवाक् । अविरोधो यदिष्टं ते प्रसिद्धेन न बाध्यते ॥ त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम् । आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥ कुशलाकुशलंकर्म परलोकच न क्वचित् । एकान्तग्रहरतेषु नाथः स्वपरवैरिषु ॥ भावैकान्ते पदार्थानामभावानामपह्नवात् । सर्वात्मकमनाद्यन्तमस्वरूपमतावकम् ॥ कार्यद्रव्यमनादिस्यात् प्राग्भावस्य निहवे । प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनन्ततां व्रजेत् ॥ सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे । अन्यत्र समवायेन व्यपदिश्येत सर्वथा ॥ अभावैकान्तपक्षेऽपि भावापह्नववादिनां ।
पृछ.
७
८
११
१३
१४
१५
१६
१७
१८
१९
२०