________________
( ८४ ) साध्यधर्मनित्यानित्यत्वविकल्पनेन शब्दनित्यत्वापादनं नित्यसमाजातिः, यथा अनित्यः शब्द इति प्रतिज्ञाते जातिवादी विकल्पयति येयमनित्यता शब्दस्योच्यते सा किमनित्या नित्यावेति, यद्यनित्या, तदियमवश्यमपायिनीत्यनित्यताया अपायान्नित्यः शब्दः, अथानित्यतानित्यैव, तथापि धर्मस्य नित्यत्वात् तस्य च निराश्रयस्यानुपपत्ते स्त्तदाश्रयभूतः शब्दोऽपि नित्य एव भवेत्, तदनित्यत्वे तद् धर्मनित्यत्वायोगादित्युभयथाऽपि नित्यः शब्द इति । ___ एवं सर्वभावानित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः यथा घटसाधम्यंमनित्यत्वेन शब्दस्यास्तीति तस्यानित्यत्वं यदि प्रतिपाद्यते तद् घटेन सर्वपदार्थानामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्यात्, अथ पदार्थान्तराणां तथाभावेऽपि नानित्यत्वं हि शब्दस्यापि तन्माभूदिति, अनित्यत्वमात्रापादनपूर्वक विशेषोद्भावनाञ्चाविशेषसमातो भिन्न यं जातिः । प्रयत्नकार्यना. नात्वोपन्यासेन प्रत्यवस्थानं कार्यसमाजातिः। यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते जातिवाद्याह-प्रयत्नस्य द्वरूप्यं दृष्टं, किश्चिदसदेव तेन जन्यते यथाघटादिकम्, किञ्चित्सदेवावरणव्युदासादिनाऽभिव्यज्यते यथा मृदन्तरितमूलकीलादि, एवं प्रयत्नकार्य नानात्वादेषःप्रयत्नेन शब्दो व्यज्यते जन्यते वेति संशय इति, संशयापादनप्रकारकभेदाच्च संशयसमातः कार्यसमाजातिभिद्यते इति युक्तमुक्तं चतुर्विशतिभेदाः स्युर्जातय इति ॥
अन्यानि यानि तु निग्रहस्थानसंज्ञानि द्वाविंशतिमितानि वै इति, अन्यानि छलजाति भिन्नानि, यानि दूषणानि तु पुनः, यत् तच्छब्दयो