________________
देशः । येचास्माकं पूर्वजा अतुलसाहसेन धैर्येण विक्रमेण सर्वशास्त्रवैदुष्येण तेजस्वितया मन िवतया समस्तसंसारेऽक्षयां कीतिमलभन्त येच खलु भारतीयाः पृथिव्यां मर्वतः श्रेष्ठाः सन्तः प्रथिताः विमलालोकेन जगदुल्लासितमकार्षः ससम्मानं सर्वशात्रशिक्षा गुरुपदं प्रापुस्त एव कालचक्रकृतदशा-विपरिणामेन कदाचन स्वाधीनताया अभावेन विद्यायां वुद्धौ विज्ञाने धर्मेषु कीर्तिषु लघुतामाप्नु वन्तो दोदूयमानमानसा अभवन्नित्यपि नाविदितं विपश्चिताम् ।
तथापि परमपुरुषार्थ मोक्षाऽमृतप्राप्तिजिज्ञासया बद्धपरिकरा यूरोपीयाः पण्डितजना: भारतस्यानुपम गौर व निदानसंस्कृतसाहित्य समुद्रमन्थनमद्यापि कुर्वन्त्येव । भारतस्यापूर्वविद्याऽध्यात्मवाद गौरवाणां महिमानं स्वस्वदेशे मुक्तकण्ठेन सप्रचारं गायन्ति प्रशंसन्ति तेन च कृतकृत्याश्चमत्कृता भवन्तीत्यत्र नाधुनापि केषाञ्चित् संशयलेशः ।
भारतीयसंस्कृतिसंस्कृतसाहित्यदर्शनतुल्यमनन्तरत्नराजिपूर्णमन्यत्र प्रदेशे दुर्लभमेंवेति निश्चप्रचम् तस्मादेव संस्कृतशास्त्रप्राणभूतान्यनेक दर्शनानि आत्मसाक्षात्कार परमानन्दपराणि सर्वत्र सर्वेषां हृदयेषु पदं प्राप्य विजयन्तेत राम् ।
तदत्रध्यात्मवाद-दर्शनग्रन्थलेखकेषु- सप्ताशोत्या संस्कृतपद्ये राचार्य श्रीहरिभद्रसूरीश्वरेण षड्दर्शनसमुच्चयनामको निबन्धो व्यरचि । दर्शन शब्दार्थश्चात्र दृश्यते-ज्ञायते आत्माऽनेनेति ज्ञानसामान्यक-दृश्धातो: करणल्युट्प्रत्येयन निन्नदर्शनपदजन्यज्ञानविषयं चेतनवस्तुविचार प्रवणात्मकं शास्त्रं भवति । तच्च दर्शनशास्त्रं विचाराणां भेदेन बहुविघं प्रख्यातमस्ति । यथा- चार्वाकदर्शनं बौद्धदर्शनं जनदर्शनं रामानुजदर्शनं