________________
वाद-विशिष्टाद्वैतवाद - शुद्धाद्वैतवाद क्षणिकतावाद - निराकार विज्ञानवाद - साकारविज्ञानमात्रवाद-शून्यवाद-भूतचैतन्यवाद - जीवात्म विभुवाद - जीवाणुवाद - जीवमध्यमपरिमाणवादाद्यन्यतमं समाश्रित्य च प्रत्येकत्रादसमर्थनप्रवणोहापोहसमुल्लसिते सकलन याकूतसमष्ट्यालिङ्गितस्याद्वादप्रमाणराजसाम्राज्यमयः
'द्विविधमनेकद्वादशविधं महाविषयममितगमयुक्तम् । संसारार्णवपारगमनाय दुःखक्षयायालम् ॥ १॥ ग्रन्थार्थवचनपटुभिः प्रयत्नवद्भिरपि वादिभिर्निपुणैः । अनभिभवनीयमन्यैर्भास्कर इव सर्वतेजोभिः ॥ २ ॥
इति तत्त्वार्थ सूत्रभाष्यकृत्कारिकाद्वयोपवर्णितव रूपस्तीर्थकृन्मुखाम्भोजविनिर्गतः श्रुताम्भोधिस्सकला परसार खताम्भोधितरङ्गानभिव्याप्य तन्महातरङ्गो जयति, यस्मिन् - केत्रलालोकावलोकितपदार्थसार्थ प्रकाशके स्वतः प्रतिष्ठितप्रमाणके दोषकणिकासंस्पृष्टशब्दार्थगुणविभूषिते प्रवाहतोऽनादौ तीर्थकृद्भिरपि नमस्कृतेऽनेकान्तवादे एतदुपदिष्टं सकलं तत्त्वं सत्यमेवेत्येकान्तश्रद्धामुपगताः पदवाक्य प्रमाणपारावारवारीणसत्त्वानुग्रहगद्यपद्यात्मकानेकलक्षश्लोकप्रमाणचतुश्चत्वारिंशदुत्तरचतुर्दशशतशास्त्रसूत्रण सूत्रधारा
यमाणविरहपदवीविभूषिता हरिभद्रसूरयोऽनेकान्तमतभक्त्युद्रेकादन्वर्थामनेकान्तजयपताकां प्रकटयामासुः, अनेकान्तमतभक्तिश्च तेषाम्
“पक्षपातो नमे वीरे, न द्वेषः कपिलादिषु ।
युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥ १ ॥ इति
पक्षेनावध्रियते, पक्षपातश्चाग्रहमूलको न तेष्वाग्रहसंश्लेषरहितेषु सद्युक्त्युपपन्नप्रमाणान्तराबाध्यजिनवचनोल्लासच्छुरितहृदयेषु सम्भाव्यते, यतस्तैरेवोक्तम् " आग्रही बत निनीषति युक्तिं, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु, युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ १ ॥” इति । सर्वेऽप्यनेकान्ततत्त्वप्रकार समुद्भासन किर्मी रितविधिनिषेधादिनयनिक्षेपा इत्याद्युद्दीपितार्थसार्थसमुच्छलत्तरङ्गजिनवचनोदधिदेशप्रदेशा निरूपिता एवैतैर्महात्मभिरशेमुषीविशेषशालिभिः स्वनिर्मित ग्रन्थनिचयैरित्य पूर्वार्थनिरूपण कर्त्तव्यत्वाभावात्तदनन्तरभाविनां पण्डितसमष्टिमुकुटानां तदुच्छिष्टप्रचारकत्वमापतितमिति नाशङ्कयं तावद्भिरप्यनल्पतत्त्वरत्नप्रकाशकैः शास्त्रैर्जिनवचनैकदेशस्यैव कतिपयप्रकारनिचयस्य समुट्टङ्कनात् तस्याप्यनिरूपितप्रकारप्रकाशकशास्त्रविधातृणामपूर्वोपादेयार्थोपदेशकत्वात्, समग्रजिनवचनोदधिव्याख्यानस्य केनापि कर्तुमशक्यत्वात्, तदुक्तं तत्त्वार्थभाष्यकृता