________________
तत्त्वबोधिनीविवृतिविभूषितम् ३६१ एतस्मात् कापिलानां मतंमिह प्रथितं वर्णिता प्रक्रियाऽस्य, . ___ मूलं चात्र प्रधानं प्रकृतिरिति मतं कार्यभेदाश्च तस्मात् । साम्यावस्था गुणानां भवति तु प्रकृतिर्बुद्धिरुत्पद्यतेऽतो- '
ऽहङ्कारः स्यात् ततः षोडशकगण इत: साख्यशास्त्रप्रसिद्धः ॥५७ ॥ तन्मात्रेभ्यस्तु पञ्चभ्य उदयति महापञ्चभूताख्यतत्त्वं,
चैतन्यात्मा तथात्मा पुरुषपदमितो नैव कर्ता स भोक्ता। तत्त्वान्येतानि चास्मिन् शरनयनमितान्याश्रमे यत्र कुत्र,
ज्ञातानि ज्ञातृजीवे तु परमपुरुषार्थाख्यमोक्षप्रदानि ॥५८॥ बुद्ध्याद्या ये प्रधानादुदयमुपगतास्ते ततो नैव भिन्ना
स्त्रैगुण्यादेः प्रधानात्मकमखिलमिदं व्यक्तमित्यादियुक्तिः । हेत्वात्मन्येव कार्य यदसदकरणादिश्च तत्रापि हेतु- भैदानां ये तु दृष्टाः परिणतिप्रमुखास्तैः प्रधानस्य सिद्धिः ॥५९ ॥ सामान्यं चात्र सत्त्वादिकमनुगतितश्चैकमुक्तं जडात्म___ द्रव्यं यच्चेतनं चाननुगतमुदितं द्रव्यमेतत् त्वशुद्धम् । तस्मादित्थं विभागाद् व्यवहृतिनयको नीतिविज्ञोक्तरूपो
ऽशुद्धद्रव्यार्थिकोऽसौ कपिलमतभवे हेतुरिष्टो बुधानाम् ॥ ६॥ सोऽयं मिथ्याविचारं नहि खलु सहते यत् प्रधानखंभावा,
नो युक्ताः कार्यभेदाः कथनमपि च ततः कार्यभावेन वृत्ताः । यद् यस्मानव भिन्न तदिह भवति नो तस्य कार्य च हेतु
भिन्नं यत् कार्य-हेत्वोः कलयति सुकृती लक्षणं सर्वथैव ॥११॥ नोऽमेदे चैव मूलप्रकृतिरपि कृतिस्त्वेवमादिर्विभागो,
युक्तः किं नान्यथाऽऽत्मा प्रकृतिविकृतिभावेन भाज्यो भवेत् ते। किं व्यक्तं हेतुमत्त्वादिकलितमथ नोऽव्यक्तमेतादृशं चे
त्युक्तिर्वै युक्तियुक्ता व्यवहृतिरखिला भेदगा खण्डिता स्यात् ॥ ६२ ॥ सत्त्वादौ चेतने वाऽभ्युपगमनमपि प्राज्ञवद् भिन्नताया
स्तत् ते व्यर्थं त्वमेदेऽपि ननु भवति यद्वैपरीत्यं पदार्थे । नो वा तेऽत्रान्वयादिः प्रकृतिविकृतिगो दृश्यते तत्प्रधाना
देर्बुद्ध्यादेस्तु सृष्टिः प्रमितिविषयता भावतो नैव युक्ता ॥ ६३ ॥