________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ११७
पदार्थाभावे च कुतस्तत्प्रच्युतिरिति प्रथमक्षण एव न ध्वंस इति वाच्यम्, भावप्रभववेलायां तत्प्रच्युतेरनुत्पत्तौ भावहेतुरेव तद्धेतुरित्यस्य वक्तुमशक्यत्वात्, भावोत्पादनद्वारा भावहेतुस्तद्धेतुर्भावोऽपि वा तद्धेतुः प्रतियोगिताद्धे त्वितर हेत्वनपेक्षत्वमेव निर्हेतुकत्वमिति तु यादृच्छिक परिभाषा मात्रम् । मुद्गरादिव्यापारानन्तरमेव तत्र तद्धेतु
भावहेतुभिन्नहेत्वभावात् पुनरित्यर्थः । यच्च निर्हेतुकत्वे विनाशस्य प्रथमक्षण एव सत्त्वमापादितं तच्च न सम्भवति प्रतियोगिभावे सति तद्ध्वंसो भवति, प्रतियोगिनोऽभावे च कस्य ध्वंस इत्याहपदार्थाभावे चेति । यदि भावहेतुरेव तद्विनाशहेतुस्तर्हि भावो यदैव भवेत् तदैव तद्विनाशोऽपि भवेत्, भावहेतोर्भावोत्पत्तितः प्रागेव सत्त्वात् भावोत्पत्तिकाले च भावहेतोरभावात् कुतस्तद्धेतुको विनाशो भावोत्पत्यन्तरं भवेत् भावोत्पत्तिकाले च तद्ध्वंसा नुत्पत्तौ भावहेतुरेव तद्धेतुरित्येतन्न समीचीनमिति निषेधहेतुमुपदर्शयति - भावप्रभववेलायामिति । तत्प्रच्युतेः भावविनाशस्य | अत्र वौद्धस्य प्रतिविधानं नियुक्तिकत्वादश्रद्धेयमित्यावेदयितुमाह- भावो त्पादनद्वारेति । तद्धेतुः भावविनाशहेतुः एवमग्रेऽपि । एवं सति किं निर्हेतुकत्वमित्यपेक्षायामाह — प्रतियोगीति । तद्धेत्विति - प्रतियोगिहेत्वित्यर्थः । यादृच्छिक परिभाषामात्रं स्वेच्छाकल्पितबौद्धसङ्केतमात्रम्, न तु प्रमाणमत्र किञ्चित् । किन्तु मुद्गरादिव्यापारानन्तरं घटादिध्वंसो जायमानः प्रत्यक्षप्रमाणादेव ज्ञायत इति घटादिध्वंसे मुरादिव्यापारहेतुकत्वस्यैव प्रमाणाद् व्यवस्थितेरित्याह — मुद्गरादीति । तत्र ध्वंसे । तद्धेतुकत्वस्य मुद्गरादिहेतुकत्वस्य । ननु भवतु मुद्गरादिव्यापारानन्तरं ध्वंससद्भावस्तथापि तस्य जन्यत्वं कथमिति चेत् ? 'मुद्गरादिव्यापारसत्वे घटादिध्वंससत्त्वं मुद्गरादिव्यापाराभावे घटादिध्वंसाभाव ' इत्यन्वयव्यतिरेकाभ्यां तस्य तज्जन्यत्वं निश्ची
-
"
"
•