________________
गाथादिकम्
स्थलम् पत्रम् पक्तिः २२ आकाशस्यावगाहः [तत्त्वाथ० अ० ५, सू० १८] ६, २२ २३ आचार्यवान् पुरुषो वेद० [ छान्दोग्योपनिषद् ६, १४, २] २४९, १०-१ ५४ आजीव्यः सर्वभूतानां० [म० भा० अश्व० ४५, १४ ] १०६, २०-११ २५ आदावन्ते च यन्नास्ति० [अध्यात्मोपनिषद् ३१] ६१, ७ २६ आनन्दं ब्रह्म [ बृहदारण्यकोपनिषद्-अध्या० ३,
ब्रा० ९, २८] २१३, ६ २७ आविन्भाव-तिरोभाव० [विशेषावश्यकभाष्य-गा० २६६६ ] ९१, १-२ २८ आश्रयत्व-विषयत्वभागिनी० [.संक्षेपशारीरके-१, ३१९ ] २१९, २५-२६ २९ आहाऽवक्खाणमिदं० [विशेषावश्यकभाष्य-गा० २६५१] ७१, ५-६ १० इच्छइ जं दव्वनओ० [विशेषावश्यकभाष्य-गा० २६४४ ] ६३, ३-४ ३१ इच्छइ सो तेणोभय० [विशेषावश्यकभाष्य-गा० २६५५ ] ७४, ४-५ ३१ इत्येष सप्तविधोऽर्थस्तत्त्वम्०
[तत्त्वार्थभाष्ये ] ८, ३३ इन्द्रो मायाभिः पुररूप ईयते [ बृहदारण्यकोपनिषद्-२, ५,१९] ११६, ३४ इहरा जीवाऽणन्नं० [विशेषावश्यकभाष्य-गा० २६५९] ७५, ३-४ ३५ इहरा समूहसिद्धो० [सम्मति० का० १, गा० . २७ ] ३१३, ५-६ ३६ उक्ता नयार्थास्तेषां ये० [नयोपदेश० श्लो० ५३ ] ५३, १-१ ३७ उत्पन्नात्मावबोधस्य०
[ . ] २५७, ३८ उप्पाजंति चयंति य. [ सम्मति० का० १, गा० ११] ३००, ३९ उपजंति वियंति य० [विशेषावश्यकभाष्य-गा० २६४८) ६८, ५-६ ४० उप्पायभंगुरा जं गुणा० [विशेषावश्यकभाष्य-गा० २६६३ ] ९०, ४१ उप्पायभंगुराणं० [विशेषावश्यकभाष्य-गा. २६६१] ८५, ६-७ ४२ उप्पाय-विगम० [विशेषावश्यकभाष्य-गा० २६४९] ७०, ७-८ ४३. उप्पायाइ सहावा० [विशेषावश्यकभाष्य-गा. २६५२] ७१, ७-८ ४४ ऊर्ध्वमूलमधः० [गीता-अ० १५, श्लो. १] १०६, १-२ ४५ ऊर्ध्वमूलोऽवाक्शाख०
[कठ० ६, १] १०६, १२-१३ ४६ एए पुण संगहओ० [सम्मति० का. १, गा० १३] ३०२, ३-४ .
و سس