________________
पढयास सुशील विजयगणि संकलिताऽनेकान्त व्यवस्थाप्रकरणस्य मूले टीकायां चोपन्यस्तानां गाथादीनामकारादिका सूचिः
स्थलम्
गाथादिकम्
१ अग्निरुष्णः०
२ अग्निर्हिमस्य भेषजम्० ३ अजामेकाम्
४ अत्र प्रस्थकशब्देन ०
५ अत्राग्निहोत्र ०
६ अनन्तधर्मात्मकमेष७ अन्यत्र नित्यद्रव्येभ्य० ८. अप्रमेयमनादि • ९ अवधीनाम निष्पत्तेर्नियतास्ते० १० अविनाशी वारेऽयमात्मा ०
C
११ अव्यक्त मूलप्रभव ०
१२ अव्यावृत्ताऽननुगतं. १३ असङ्गो ह्ययं पुरुषः
[ श्रुतिः ] २८७,
[ तैत्तिरीय संहिता - ७, ४, १८] २८७, [ श्वेताश्वेतरोपनिषद ४, ५.] २१५, [ नयोपदेश० श्लो० [ मैत्रायण्युपनिषद् - ६, [ अन्ययोगव्यव० श्लो० [ कारिकावली - श्लो० २४ ]
६३ ]
३६ ]
[ म० भा० अश्व
[
पत्रम् पक्तिः
१४ असदकरणादुपादान •
[ साङ्ख्यकारिका - ९ ]
१५ अस्त्यर्थः सर्वशब्दानामिति ० [ वाक्यपदीयकाण्ड० २, १२१]
५३, २१-२२.
३-४
२२] २०५, १-२
३१,
१२
८- ९२
[ पश्चदशीतृप्तिदी० ९५] २४५, ७-८ [ ] ३५७, [ श्रुतिः ] ३.४७, ४७, १२] १०६,
२३
१४-१५
५–६
] २६०, [ श्रुतिः ] ३४३,
२८६,
२२
३२९, 9-2
२१",
२-३
] २६२,
१८
[ बृहदारण्यकोपनिषद् ३, ३, ८ [ स्तुतिद्वात्रिंशति ] ५०, १४–१६ [ श्रुतिः ] २४०, १३-११
१६ अस्थूलमनण्त्र हूस्वम् १७ अहो चित्रं चित्रं तव ० १८ अहं नित्य-शुद्ध-बुद्ध-मुक्त० १९ अहं ब्रह्मेति वाक्यार्थबोधो ० २० अहं ब्रह्मास्मि
[ पञ्चदशीयतृप्तिदी० ९८ ] २४७, १२-१३ [ तेजोबिन्दूपनिषद् ३, २६ ] २४०, २१ अहिंसा-सत्या - ऽस्तेय० [ पातञ्जलयोग० पाद- २, सू० ३२] २५३, २-३
९-१०