________________
चैतन्योपपादक
अङ्का. विषयाः पृ. पं. अङ्काः विषयाः पृ. पं. ३०७ उक्तार्थे “दव्धं पजव- ३०२ १ . व्यापहस्तितवान् । विजु' इत्यादि सम्मति
३१३ अत्रैव रत्नावलीदृष्टा- ३०६ ६ गाथापञ्चकं संवादि
न्तेन नयप्रमाणात्मकैकदर्शितम् । ३०८ सर्वेषां नयानां मिथ्या- ३०२ १२ "जहाणेगलक्खणगुणा" दृष्टित्वे तत्समुदाये
इत्यादि सम्मतिगाथासम्यक्त्वं न भवेदित्या
पञ्चकविरोधादुक्तकल्पशङ्कयाऽन्योऽन्यनिश्चितत्वेन
नाया अनुपादेयत्वमुपसम्यक्त्वं तत्र "तम्हा
पादितम् । सव्वे वि णया” इति
३१४ अत्रैव साङ्क्षयवैशेषिक. ३१२ , सम्मतिगाथासंवादश्च
तदन्याभिमत-सत्कार्या३०९ प्रत्येकं मिथ्यात्वेऽन्यो- ३०३ ११
सत्कार्य-द्रव्यमानतत्त्वऽन्यनिश्चिततत्त्वेन समुदाये
वादाः प्रतिक्षिप्ताः, सम्यक्त्वं प्रश्नप्रतिविधा
तत्र “इहरा समूहसिद्धो" नाभ्यामुपपादितं सम्मति
इति सम्मतिगाथासंवादश्च । । वृत्तिकृतोऽभिप्रायोदृङ्कनेन ।। ३१५ सवनयानां निजकवच- ३१५ ४ ३१० अत्र ग्रन्थकर्तुः स्वमनीषा ३०५ ३ । नीयसत्यत्वाद्यावेदिका विर्भावनम् ।
“णिययवयणिजसञ्चा" ३११ तत्र सकलनयार्थसमू- ३०५ ३ । इति सम्मतिगाथा हालम्बनैकप्रमाणज्ञान
सव्याख्या दर्शिता। स्यायुक्तत्वमाशङ्कितम् ।
३१६ प्रश्नकर्ता नयप्रमाणा. ३१६ २ ३१२ आशङ्किता न्याय- ३०५ ९ त्मकैकरूपमात्मस्वरूपं वाक्यार्थबोधदृष्टान्तेन
निगमय्य तत्र विशिष्टकामहावाक्यार्थज्ञानरूप
ध्यवसायलक्षणसमुदायाप्रमाणात्मकैकाध्यवसा
र्थत्वानुपात्तिनिगमिता। योपपत्तिशङ्कामुद्भा
३१७- उक्तप्रश्नप्रतिविधानं तत्र ३१६ १