________________
पू. पं.
अङ्काः विषयाः प्रयोजनाशंसा वेदकं पद्यम् । २९६ व्यवहारनयनिरूपणे २९१ १५
तल्लक्षणोपदर्शनम् ।
२९७ व्यवहारे
उपचार- २९१ २३
बाहुल्यावेदकं दह्यते
गिरिरित्यादि नयोपदेश
मुट्टङ्कितम् तद्
व्याख्यानं च |
२९८ सर्वद्रव्येषु विशेषमात्रा - २९२
भ्युपगमोsस्य, साम:न्यस्य तु प्रतिक्षेप
एवेति व्यवहारविचारो - पदर्शनम् ।
२९९ अत्रान्तरासामान्य
वादिनः प्रश्नस्तत्प्रति
विधानं च ।
३०० सङ्ग्रहवादिनः “यथा - २९४ कटकशब्दार्थः” इति
पञ्चेनाभिमतस्य प्रदर्शनपुरस्सर निरा
करणम् ।
३०१ वस्तुगत्या
१९२
विषयस्य व्यवहारस्य तदभावार्थं यत्नो न
सम्भवतीति प्रश्नः ।
३०२ व्यहारस्य सामान्य
१
६
सामान्य- २९५ ७
१९५ १
२६
विषयाः
विषयकत्वे "जवणय
वुकं तं" इति सम्मति
गाथा - तदर्थद्वयं च
अङ्काः
दर्शितम् ।
३०३ द्रव्यार्थिक - पर्यायार्थिकयो - १९८४
वस्तुगत्योभयविषय
कत्वादनेकान्तानु
प्रवेशादेव तद्व्यव
स्थायां "दव्वडिओ
त्ति तम्” इति सम्मतिप्रमाणतोद्भाविता ।
पू. प.
३०४ उक्तप्रश्नप्रतिविधाने
२९९ १
व्यवहारस्य सामान्याभावार्थयत्नत्वोपपादन
प्रकारे "दव्वट्टियवत्वं ' इति समाप्तिगाथासंवादो
दर्शितः ।
३०५ पर्यायाथिकद्रव्यार्थिक- ३०० वक्तव्ययोर्मिथो विरोधाव
गमिका " उपज्जंति" इति सम्मतिगाथा दर्शिता ।
३०६ संग्रहव्यवहारयोरवधा - ६०० रांशे मिथ्यात्वाशङ्का
परिहृता चेष्टापत्त्या सा, समुदितानामुत्पादस्थितिभङ्गानामेव द्रव्यलक्षणत्वम् ।