________________
विषयाः
न्तरस्य सद्भावात्
उक्तविभागस्य अयुक्तता, अत्र नैयायिकाभिमत
कारणत्वप्रतिक्षेपपञ्चविधान्यथासिद्धप्रदर्शन
अङ्काः
च ।
१५६ द्वितीयान्यथासिद्धौदीधितिकारमतम् ।
१५७ द्रव्यचाक्षुषादौ शरीर- १५१
लाघवेन महत्त्वेन अनेकद्रव्यवत्त्वमन्मथासिद्धम् |
१५८ कारणापत्वलाघवेन
व्याप्याधर्मावच्छिन्नेन व्यापकधर्मावच्छिन्न
थासिद्धलक्षणम्, तत्र चिन्तामणिसंवादः ।
१६१ पञ्चमान्यथासिद्धस्य
मन्यथासिद्धम् ।
१५९ सोदाहरणं चतुर्थान्य- १६२ थासिद्धलक्षणम् ।
१६० सोदाहरणं पञ्चमान्य- १६३
यथा नायेनापि द्विती
येऽन्तर्भावः तथाभावितम् ।
पृ. पं.
१६२ तृतीयचतुर्योरैक्यं
१५७ ४
पञ्चम्याश्च द्वितीयेऽन्त
१६१
१६३
१६५
१
२
१४
अङ्काः
विषयाः पृ. पं.
र्भावमाश्रित्य त्रिविधेवान्यथासिद्धिरिति मतम् ।
१६३ एकैवान्यथासिद्धिरिति १६५ ૪ मतमुपदर्शितम् ।
१६४ द्रव्यत्वादिनान्यथासिद्धस्य कपालादेः कपालत्वादिनापि कारणत्वं
न स्यादित्याशङ्काया' अपाकरणं, विशिष्यकारत्वनिर्वचनेन तत्रावच्छेदकरूपादिनिवेश
प्रयोजनमुपदर्शितम् ।
१६५ दैशिकव्यापकत्व
कालिक व्यापकत्वयोः
कारणत्वशरीरे प्रवेश
मादृत्यैकं
कारण
१६५ ६
१६८ २
तद्द्रयगर्भमिति मतपदर्शितम् ।
१६६ कारणत्वस्य निकृष्ट- १७० १
लक्षणं कालिके
सम्बन्धान्तरेण च
कारणस्य संग्राहकम्,
न चतस्य व्यापकताद्वयगर्भत्त्रमपीत्यादिपर्या
लोचनम् ।
१६७ धूमादेः काममात्रस्य १७२
२